________________
मासितव्यं च धानः शिहानिः धिरिधाः ॥ ३१ ॥ मासाई मारहाण
%
2
यतः॥ १५॥ एवं जीवश्च सिधिश्च सिधा शेयाः प्रजेदतः। बिजेदं मरणं स्कन्द बालपारिकत्ययोगतः ॥ १३ ॥ सृजन बालमृति जीवोऽनन्तयोनिष्वनारतम् । श्रात्मानं खितं कुर्यादनार्याचारचञ्चुरः ॥१४॥प्राज्ञमृत्या पुनर्जीवः संसार लयेदखम् । एवं वीरोक्तिमाकर्ण्य स्कन्दकः प्रतिबुझ्वान् ॥ १५॥ जवारण्यमिदं स्वामिन् जराजन्ममहाग्निना। प्रदीप्तं | जगवन्नास्ते किं करोमि ? समादिश ॥ १६॥ यथा गृहे गृहे दीप्तेऽग्निना वस्तुसमुच्चयम् । बहिनिष्काशयेत्सारं तथात्मानमहं प्रजो ॥१७॥ बहिनिःसारयिष्यामि युष्मत्पदनिषेवणात् । ततोऽसौ व्रतमाहत्य पाखयामास निश्चतः ॥१०॥ वत्स यनेन गन्तव्यमासितव्यं च यत्नतः। जोक्तव्यं च (प्र) यत्नेन जाषितव्यं प्रयत्नतः ॥१५॥न हि प्रमादिना जाव्यं संयमे संयतात्मना । एवं विधान्तिः शिक्षान्निः शिक्षितः स्वामिना स्वयम् ॥ २०॥ एकादशाच्या अध्येता कृतोदप्रतपा अजूत् । श्रीवीरोपास्तिरक्तात्माऽनगाराध्वनि धीरधीः ॥१॥प्रतिमा बादशासौ च सिषेवे गुर्वनुया। ततश्च गुणरत्नाद्यवर्षान्तमकरोत्तपः॥॥ चतुर्थषष्ठदशमाष्टमघादशसंझकैः । मासा“मासक्षपणैस्तपोनिर्विविधात्मकः ॥१३॥ मानसे जावयन्नास्ते नित्यं बादश जावनाः । कृशाङ्गः सुतरां जज्ञे निर्मासः शोणितोज्जितः ॥१४॥ यात्यायाति च सत्त्वेन केवलेनाङ्गवर्त्तिना । समुझिरन्नपि गिरं ग्वायत्यग्खानकोऽपि सन् ॥ २५॥ श्रीवीरादेशमासाद्यानशनं स प्रपेदिवान् । शोजनाध्यवसायः सन् पादपोपगमं व्यधात् ॥ २६॥ इत्थं स स्कन्दकः साधुव्रतं बादशवत्सरीम् । प्रपाट्य काल-४ धर्मेणाच्युतं स्वर्गमथासदत् ॥ २७ ॥ ततश्चयुत्वा विदेहाख्ये वर्षे जन्माप्य सत्कुखे । सिम् िप्रयास्यति प्रिं प्रवीणाशेष-1। कर्मकः ॥ २० ॥ इत्थं श्रीस्कन्दकोदन्तमतिथीकृत्य कर्षयोः । तपस्यायामविश्रान्तं धन्यः कार्यः परिश्रमः ॥२॥
॥ति तपोविषये स्कन्दकदृष्टान्तः।
211
%
Ke%%AN
-10
2-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org