SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ - उपदेश सप्ततिका. ॥१०॥ सम्गतं धम्मरकरवियारफर्स ॥ ६१॥ एयं वियाषितु वियारणाए, धम्मस्कराणं फखमुत्तमुत्तमं । सम्मं वियारे सुतत्तमग्गं, सम्गं च सिद्धी जह होइ निव्वयं ॥६॥ ॥इति धर्मादरश्रवणविचारपोपरि श्रीचिखातीसुतकथानकम् ॥ अथ तवोविहाणमिति दृष्टान्तेन दृढी क्रियतेकयंगलामहापुर्यामर्यमेवोज्ज्वलस्त्विषा । श्रीवीरः समवासावर्षे मणिरिवाङ्गिनाम् ॥ १॥ चतुर्वेदस्मृतिप्राज्ञः श्राव४स्तीपुरि विश्रुतः।गर्दलालिपरिव्राजः शिष्योऽनूत्स्कन्दनामकः॥२॥स श्रीवीरस्य शिष्येण प्रनितः पिङ्गखेन जोः। स्कन्दकाख्याहि किं खोकः सान्तोऽनादिरुतास्त्यसौ?॥३॥ जीवः सिधिस्तथा सिधाः किं सान्ताः किमनादयः। केन वा मरणेनात्र जीवाः संसृतिचारिणः ॥४॥केन चान्तकराः सत्त्वाः संसारस्य स्मृताः! वद । प्रश्नोत्तराएयजानानस्तूष्णीकत्वमधात्ततः ॥ ५॥मिस्त्रिः पृष्टेऽपि मौन्यस्थात्ततः श्रावस्तिकापुरि। श्रीवीरमागतं ज्ञात्वा जनश्रेणिगमागमात् ॥६॥ ततः स्वयं चचालैप स्वसन्देहापनुत्तये । श्रीवीरसन्निधौस्कन्दकर्षिरत्यन्तदक्षिणः ॥७॥पिङ्गखप्रश्नवाक्यारमवेत्तारमवेत्य तम् । श्रीवीरोक्त्या गौतमेशः संमुखीनः समागमत् ॥ ॥ स्कन्दक स्वागतं ते जोः प्रश्नवाक्यानजिज्ञताम् । प्रोक्तवाँस्त्वं कथं वेत्सि ! श्रीवीरादिस्मितस्ततः॥ए॥ बाढं प्रमुदितः स्वान्ते :श्रीवीर स्कन्द थानमत् । ततः स्फुटमधाचष्ट सन्देहार्थान् जगत्मनुः॥१०॥ स्कन्दक अन्यतो खोक एकमव्यस्ततोऽन्तजाक । क्षेत्रतः सर्वदिकचके ह्यसङ्ख्याः कोटिकोटयः॥११॥ योजनानां हिविज्ञयाः सान्तताऽतःप्ररूपिता। जावतोऽनन्त एष स्यादनन्ताः पर्यया 210 -% ॥१० ॥ % Jain Educatan internation For Private Personal Use Only wow.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy