SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ 2 कैकसङ्ख्यकॉस्तानिह स्वप्नान् ॥ १४॥ वीक्षन्तेऽक्ष्तपुण्या इखनृदख (हरिहलन् ) मएमसीकराजाम्बाः । देव्या निरवि सिंहः स्वमे योजनाकारः॥१५॥ तस्य प्रजावतः खलु नविता सविता कुलाम्बुजोक्षासे । राज्यश्रीजरत्नोक्ता मोक्ता वा सद्मनः समये ॥१६॥ विससर्ज नूमिजत सत्कृत्य विचित्रवस्त्रताम्बूलैः । तेऽप्यापुर्निजस प्रमुदितहृदयाः प्रदानेन ॥ १७॥ देव्यपि बजार गर्न रोहणधरणीव रत्नमन्तःस्थम् । समये प्रासूत सुतं पूर्वाशा रविमिवोद्दीप्तम् ॥१०॥ वर्धापनकमकारि क्षितिपेन निजाङ्गजन्मजन्मदिने । सर्वत्र पुरे सद्मनि तोरणचन्दनघटन्यासैः ॥ १५॥ नजकरो नन्दिकरो ह्यस्माकमयं स्वयं सुरद्रुमवत् । तस्मादस्यास्त्वनिधाऽन्वर्थतया जनन्दिरिति ॥ २० ॥ ववृधे हरिचन्दनवन्मलयो या॑मेष सुवपुरावासे । प्रच्याप्नुवन् समग्रं स्ववपुःसौरनजरैर्विश्वम् ॥ २१ ॥ सर्वकलाकौशल्यं तस्यातुट्यं बनूव देहस्थम् ।। द्रन हि चित्राणि शिखएिफपु कृतानि सहजानि किं नु स्युः ॥२२॥ तारुण्यशिखरिशिखरारूढोऽपि प्रौढिमानमापन्नः ।। न हि सन्मार्गस्खलन मनागपि प्राप्तमेतस्य ॥ २३ ॥ प्रासादपञ्चशतिका स कारयित्वा सुतस्य वासकृते । कन्यानां पञ्च-4 शतं विवाहयामास गुरुनृत्या ॥ २४॥ स्त्रीनिः सह रक्तमना अन्वजवत्कामनोगसौख्यानि । दोगुन्मुकदेव इवाप्सरोजिरुद्दामकामान्तिः॥२५॥ स्तूपकरएमोद्यानेऽन्यदा सदा सेवितः सुरैरसुरैः । समवससार स्वामी चामीकररुग्महावीर ॥२६॥ वीरागमनापनतः क्षितिपतिमेत्य सपदि वनपालः । राजसज्जासीनमयो सत्वरमानन्दयामास ॥ २७॥ साफ-11 कादशलदानस्मै विस्मेरवदननयनानः । प्रददौ जगवन्दनहेतोः स्वयमेष निष्क्रान्तः ॥ २८ ॥ कोणिकवधिस्तारागत्वा । नत्वा जगत्पतिं वीरम् । निषसाद सादमुक्तः सजघनन्दिमहीमघवा ॥२५॥ योजनविस्तारिण्या वाण्या प्राण्यात्मबोधका 213 hi- 14A4%% श्रम Jan Education interna For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy