SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ उपदेश॥१०७॥ Jain Education in P रिया । प्रनुरूपदिदेश धर्मं सम्यग्धर्मावबोधकृते ॥ ३० ॥ जव्या नृजन्म दुर्लनमुपखन्य बुधा मुधा प्रमादेन । मा हारयध्वमार्जवयुक्ता धर्मे कुरुत यत्नम् ॥ ३१ ॥ संसारारष्यगतौ रागद्वेषौ द्विषौ विजेतव्यौ । यो धर्मधनं हरतस्तस्करवधिश्वविश्वस्य ॥ ३२ ॥ सम्यगुपास्यः स्वामी सर्वज्ञः सद्गुरुः समासेव्यः । केवलनृत्प्रज्ञप्तः कार्यो धर्मः सदाकालम् ॥ ३३ ॥ पीयूषवदतिमधुरां श्रुत्यञ्जलिना प्रपीय वीर गिरम् । प्रतिपेदे द्वादशधा सह सम्यक्त्वेन गृहिधर्मम् ॥ ३४ ॥ समया जनकेन निजं जगाम धाम प्रसन्नधीस्तनयः । गृहिधर्मादानवशान्मन्वानः स्वं कृतार्थतया ॥ ३५ ॥ स्वामिनमानम्याथ प्रोचे श्री गौतमस्तमम्छेदी । जगवन्नृनुविजुवदसौ सौभाग्यरमा जिरामाङ्गः ॥ ३६ ॥ सुन्दररूपश्रीमान् विधुवत्सौम्याननाजनानन्दी | साधूनामप्यधिकः प्रबोधकृत्केन धर्मेण ॥ ३७ ॥ श्री जनन्दिरिति तत्पृच्छावसरे स्वरेण मधुरेण । जगवानूचे तं प्रति पुर्यामिह पुष्करी किएयाम् ॥ ३८ ॥ प्राग्जन्मनि विजयाख्यस्तनुजन्माऽजनि नृपस्य सुकुमारः । सोऽन्यत्र दिने पश्यनगरमपश्यत्समायान्तम् ॥ ३९५ ॥ जैक्ष्यकृते बद्मस्थं श्री युगबाहुप्रभुं शुभं मूर्त्या । मध्यंदिने दिनेश्वरवदतिसतेजस्कमति तपसा ॥ ४० ॥ सहसा गृहोपरिस्थस्ततः समुत्तीर्य वर्यधैर्यश्रीः । सप्ताष्टपदान्यनिमुखमेत्य ततस्त्रिः प्रदक्षिणया ॥ ४१ ॥ वन्दित्वा विज्ञपयामास विधाय प्रसादमीश मयि । श्रागन्छाहारकृते प्रनुरप्यागात् क्षणादेव ॥ ४२ ॥ विस्तारितवान् जगवान् करकमलं विमल कोमलं विपुलम् || नवरसवतीं रसवती मदान्मुदाऽभ्युदितरोमाञ्चः ॥ ४३ ॥ प्रतिलाजयि (सम्जय ) ता जक्त्या त्रिकशुस्याऽनेन तीर्थकरसाधुम् । फलमतुखमेतदर्जितमूर्जितमत्यङ्गुतं दधता ॥ ४४ ॥ सुकृतानुबन्धि सुकृतं १ ऋभूनां देवानां विभुरिन्द्रस्तद्वत् 214 For Private & Personal Use Only सप्ततिका. ॥१०७॥ ww.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy