________________
राज्यश्री सुजगत्जोगसंयोगाः । बोधेः सुलजत्वमयो नृत्तवः संसारतुत्वम् ॥ ४५ ॥ दिव्यानि तत्र पञ्च प्रकटी चूतानि सारभूतानि । चेलोत्क्षेपः समजनि निनेडुर्दिवि देवदुन्दुज्जयः ॥ ४६ ॥ दानमहो दानमही इत्युद्घोषः सुरैर्व्यधायि दिवि । अमिलन्महाजनौघः प्रशशंस कुमारवरदानम् ॥ ४७ ॥ विजयो विजयश्री जाकू प्रभूतकालं विधाय जिनधर्मम् । दानप्रजावतः खलु समजूदिह जनन्दिरिति ॥ ४८ ॥ पुनरिन्द्रभूतिरवदत्स्वामिन्नेष व्रतं गृहीष्यति किम् ? । समये लास्यति सम्यग्धर्ममसेवी ( मसौ ही ) कुमारोऽथ ॥ ४९ ॥ श्रष्टम्यादिषु पर्वसु पौषधशालामुपेत्य सत्यमनाः । संशोध्योच्चारनुवं कुशसंस्तारं समारुह्य ॥ २० ॥ अष्टमजततपोजाकू पौषधमौषधसमानमघरोगे । श्रकरोदन्यत्र दिने जिनेशपदपद्मषट्चरणः ॥ ५१ ॥ तपसः परिणतिसमये रजनीशेषे व्यचिन्तयदिदं सः । धन्यानि तानि नगरग्रामाकर गिरिवनानीह ॥ ५२ ॥ यत्र श्रीवीरविजुर्विहरति हरति प्रभूतपापतमः । हर्षयति जन्यपद्मान् रविरिव सज्ज्ञानकिरणधरः ॥ ५३ ॥ धन्यास्ते राजसुताः सामन्ताः श्रेष्ठिनन्दनाश्च जनाः । प्रनुपदकमलोपान्ते प्रतिपद्यन्ते ' यके चरणम् ॥ ५४ ॥ यद्यत्र कदाप्यद्य प्रसद्य सद्यः समेति जगदीशः । तदहं तत्पदमूले दीक्षां कक्षीकरोमि मुदा ॥ ५५ ॥ ज्ञात्वेति तन्मनोगतमर्थ - मनर्थप्रयोगहृषीरः । समवसृतः प्रस्तयशाः सुरासुरश्रेणिसंसेव्यः ॥ ५६ ॥ तत्पदपद्मनमस्यातोश्चेतोऽनिमानमुत्सृज्य श्री जनन्दिसहितः क्षितिपस्तत्राजगाम जवात् ॥ ५७ ॥ सम्यक् प्रजुमानम्य क्षितिनुकू स्वोचितमहीमांचक्रे । तावखधरमधुरध्वनिना धर्मं दिदेश विजुः ॥ ५८ ॥ जव्या जववारिनिधौ चिन्तामणिवत्सुनो नृजवः । तत्राप्यार्यो देशल त्रोत्तमकुखसमुद्भूतिः ॥ ५९ ॥ तत्रापि निरामयता दुरवापा पापतो निवृत्तिमतिः । तत्सर्वमाप्य कार्या प्रमादविरतिर्धृति
।।
215
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org