________________
सप्ततिका
उपदेश-कार्या॥६॥ इत्यादि निशम्य जवोगसमुत्पादिनीमनीतिजिदम् । जगवघाणी होणीपाखः संप्राप निजसद्म॥६१॥
स्वामिनमाह कुमारः प्रव्रज्यामार्य संगृहीष्येऽहम् । पृष्ट्वा पितरौ किं तु प्रतिबन्धो वत्स नो कार्यः॥६॥ इति जगवति वदति सति प्राप स्वगृहं प्रणम्य पितृचरणौ । श्रीजननन्दिरेवं विज्ञप्तिं तंतनीति स्म ॥ ६३ ॥ श्रीवीरमुखाम्लोजान्मया-18 खिनेवातिलालसत्वेन । धर्ममधु मधुरमा (ता) चितमापीतमतीव सौख्यकरम् ॥ ६४ ॥ तन्मम रुचितं निश्चितमुचित है। कृत्यं हृदन्तरे विदितम् । श्रुत्वा जगदतुरेवं पितरौ त्वं वत्स कृतपुण्यः॥६५॥दिस्त्रिरिति निगदिते सति नृपसूः प्रोवाच मातृपित्र । नवदनुमत्या ब्रतमहमद्यैव स्वीकरिष्यामि ॥६६॥ कर्णकटु कंकटुकवाक्यं श्रुत्वा मुमूर्व तजननी । प्रगुणीकृता च तत्क्षणमेवैषा व्यलपदित्युच्चैः ॥ ६७ ॥ हा वत्स स्वमते जनितोऽसि बहूपयाचितशतैस्त्वम् । मामशरणामपास्य श्रामण्यं श्रयसि कथमधुना ॥६॥ ब्रजति त्वयि मत्पाणा यातारस्तूर्णमेव शोकार्ताः। जीवन्ति जलचराः। किमु संशुष्के निम्नगासलिले ॥६ए॥ यावजीवामो वयमिह तावत्तिष्ठ शिष्ट निजकगृहे । तदनु प्रवृवसंततिरन्ते यति-2 धर्मलाग्नूयाः ॥ ७० ॥ इति नणितिं निजमातुः श्रुतिसात्कृत्वा नरेन्प्रसूः प्राह । विद्युसताकरिश्रुतिचटुखतरे जीवितव्येऽस्मिन् ॥ १॥ स्थैर्याशाप्रतिबन्धः कस्य स्याद्यस्य चेतना महती। मरणमवश्यं शरणं सर्वेषामसुमतां नियतम् | ॥ १२॥ पितरौ-नन्दन नन्दनवनवत्सलायमतीव तावक देहम् । तत्सुखलोगविलासानाय ततो व्रतं चर नोः ॥३॥ कुमारः-विविधाधिव्याधिगृहं वपुरपवित्रं प्रपातुकमवश्यम् । तजीर्षतृणकुटीवत्तदिदानीमस्तु मे दीक्षा ॥ ४॥ पितरौएता वनिताः सुकुलोत्पन्नास्तारुएवरूपसंपन्नाः । पञ्चशतप्रमिताः कथमिह जाविन्यब्युताखम्बाः ॥ ४५ ॥ कुमारः-विष-1
216
॥१०॥
Jain Education Intel
For Private & Personal use only
Ho
w.jainelibrary.org