SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ प० १९ Jain Education International मिश्रितपायसवदिषमान् विषयान्निषेवते कोऽत्र । अशुची नशुचिसमुत्थान् स्वस्मिन् पावित्र्यमजिलापी ( काङ्क्षन् )||१६|| पितरौ - पूर्व जपरम्परागत वित्तमिदं देहि मुझ जोः स्वैरम् । पश्चाघार्थकसमये प्रतिपद्यस्व व्रतं न ॥ 99 ॥ कुमारः - विनवे कः प्रतिबन्धस्तस्करस लिलानलप्रलयजाजि । यस्मादिरोधजाजः सुहृदोऽपि जवेयुरिह विश्वे ॥ १८ ॥ पितरौ - यद्बलतरोरा खिङ्गनमिह सुदुष्करं पुंसाम् । तत्सुखोचितानां जवादृशानां व्रताचरणम् ॥ १७ ॥ कुमारः – ये कातरा नराः स्युस्तेषामिह पुष्करं समग्रमपि । धीरात्मनां तु पुंसामसाध्यमिह किमपि खलु नास्ति ॥ ८० ॥ व्रतनिश्चयमवगत्य क्षमाधिपस्तमनिषिच्य दिनमेकम् । राज्ये महाग्रही त्यात्मज मित्यूचे मधुरवाचा ॥ ८१ ॥ किं दद्मस्तुभ्यमहो तदनु कुमारस्तमेवमाचख्यौ । देहि रजोहरणमथो पतग्रहं नापरोऽस्त्यर्थः ॥ ०२ ॥ इयमपि लक्षद्वितयी दानादानाय्य मेदिनी मघवा । यदस्मै लक्षं समर्प्य पुनराह्वयद्दिवाकीर्तिम् ॥ ८३ ॥ चतुरङ्गुलीं (लान् ) विमुक्त्वा ( च्य तु ) केशानपसारयेत्यजाषत तम् । तेनापि तथा विदिते प्रसार्य पटमग्रही देवी ॥ ८४ ॥ संस्नाप्य चार्चयित्वा पवित्रखाश्वखेन तान् बद्धा । आर एकरएकान्तर्गन्धव्यैर्निचिदेष ॥ ८५ ॥ नूयोऽपि काञ्चनमयैः कलशैर तिशीतलैः सलिलपूरैः । स्नानं च कारयित्वा विलिप्य हरिचन्दनैर्देहम् ॥ ८६ ॥ परिधाप्य वस्त्रयुगल कनकमयैर्भूषणैर्विनूप्य नृशम् । निजकारितशिबिकायामारोप्य महीपतिः स्वसुतम् ॥ 09 ॥ पूर्वाभिमुखस्थापितपीठे विनिवेश्य शक्रवदुचिरम् । श्रात्मानममन्यत स कृतार्थमुत्तमसुताचरणात् ॥ ८८ ॥ धर्मध्वजादि खात्वा दक्षिणनप्रासने कुमाराम्बा । निषसाद सादविधुरा धात्री वामस्थपीठाग्रे १ विषादविद्दला.. 217 For Private & Personal Use Only ***%%%%%%% 4964,9 www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy