SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ऊ उपदेश समतिका. WIn एका तरुणी निदधौ कुमारशी स्फुरत्मानं उत्रम् । तत्पार्धयोः सुरूपेचामरहस्ते स्थिते नायौँ॥०॥ पूर्वस्यां व्यजनकरा हुतनुगङ्गारपाणयश्चास्थुः । स्वर्वनिता श्व वनिताः स्व (सु) रूपलावण्यगुणमहिताः॥१॥ समरूपयोबनानां समानचिवेषाम्बरधनानाम् । उदिप्ताऽथो शिबिका राजसुतानां सहस्रेण ॥ ए॥ पुरतोऽष्टमङ्गखानि प्रतस्थिर मङ्गखैकहेतूनि । प्रत्येकं चाष्टशतं चचाख रथतुरगगजसत्कम् ॥ ए३ ॥ श्रसियष्टिध्वजकुन्तप्रहरणरधारिणः प्रनतनराः । जयजयरवमुखरमुखास्तदनु पथि प्रस्थिताः प्रचुराः॥४॥ कल्पद्धरिव प्रथयन्नर्थजरं प्रार्थनापरनरेन्यः।ददिएकरेण नृणामाखिमाखा: प्रतीक्षाए ॥ महिलाजिराखीजिः परस्परं दर्यमानरूपकसः। प्रोत्फुरखोचनजनैर्निरी१ (क्ष्य) माणः प्रसन्नास्यः॥६॥ संप्रार्यमानसङ्गः सहृदयहृदयैः परिस्फुरन प्रीत्या । संस्तूयमानमहिमा हिमांशुरिव सुचतुरचकोरैः॥ए ॥ संपाप पापहरणं शरणं संसारजीतजन्तूनाम् । विश्वश्रीजरशरणं कुमारराजः समवसरणम् ॥ए॥ हपथमुपागते श्रीवीरे तरसाऽवतीर्य शिबिकातः । कृत्वा प्रदक्षिणात्रयमेष ववन्दे मुदा नाथम् ॥ एए॥ प्रणिपत्य प्रजु- * मेवं विज्ञपयामासतुस्ततः पितरौ । एकोऽयमस्मदात्मज श्ष्टः सच जातनीवतः॥१०॥ युष्मचरणोपान्ते प्रव्रज्यामीहते वयं तुन्यम् । दन्नः सचित्तनिक्षामक्षामधियाऽध गृहन्तु ॥१०१॥ प्रणाऽनाणि न कार्यः प्रतिबन्धस्तदनु जघनन्दिरयो। गत्वेशानदिशं स्वयममुचपुरानरणजारम् ॥१०॥ केशकलापमलुञ्चनिष्ठुरतरपञ्चमुष्टिनिरनिष्टम् । दुष्कर्मजाखमिव स प्रसन्नीर्देव्यत्ति पटस् ॥ १०३ ॥ ईसविचित्रं नेत्राश्रुवारिधाराप्रवर्षिणी धनवत् । जगृहे साऽऽरणाखीमा१सेन विचित्र चित्रवन्तं पटमित्यत्रान्वयः पटे हंसचित्रमरीत्या 218 %E-SE- % A5 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy