SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ खीनमना जिनाज्ञायाम् ॥ १०४॥ यस्मिन वत्सक यतितव्यं मा कृयाः प्रमादरम् । जननीत्युदीये तनयं प्रति सम निजं जगाम ततः॥१०५॥ाह कुमारः स्वामिष जवो नन दवोपमाधारी। यत्रानेके सत्त्वा मुखाग्रिनरेश दान्ते ॥ १०६ ॥ तपशमाय घनाघनसर्वोत्कृष्टोरुवृष्टिसृष्टिसमाम्। देहि प्रसद्य दीक्षामीार्तिविषादतापहराम् ॥ १७ ॥ तदनु स्वमुखेन विजुत्वाऽस्मै सुब्रतानि रक्षानिशनशिष्टिमित्यनापत प्रवर्तितव्यं यतनयैव ॥ १०॥ स्थाने याने पानेऽशने तथा समुपवेशने शयने । वचने विहाररचने प्राणिपरित्राणकृतव जोः॥१०॥ तव गीस्तथेति नेतः प्रपद्यमानः स जननन्दिमुनिःअध्ययनार्थ स्थविरोपान्तेऽय स्थापयांचवे ॥ ११॥ विधिवत्कृतोरुतपसा व्रतपाखनतत्परेण नवमुनिना। एकादशाजपपीता स्तोकेनानेहसाऽनेन ॥ १११॥ सुचिरं प्रपाख्य संयममन्ते संखिख्य मासमेकमसौ । श्राखोचितसर्वेनाः सौधर्ममवाप सुरखोकम् ॥ ११॥ तत्रोपजुज्य लोगानवियोगानायुषः ये च्युत्वा । प्राप्योत्तमकुखजन्म प्रपाट्य धर्म गृहस्थानाम् ॥ ११३ ॥ प्रान्ते प्रपद्य दीक्षां जावी देवः सनत्कुमारेऽसौ । एवं ब्रह्मणि शुक्रानतनामन्यारणे चापि॥११॥ तत्सा (स्मा) सर्वार्थाख्ये चतुर्दशस्वेषु जन्मसु सुरेषु। विषयसुखान्यनुजूत्वा (य च) ततो विदेहे नरो भूत्वा ॥११॥ प्रतिपद्य प्रव्रज्यामज्यायःस्थानवर्जनोद्युकाम् । प्रक्षिप्तसर्वकर्मा केवखमासाद्य वरबोधम् ॥ ११६॥ प्राप्स्यत्यक्ष्यमोक्षान|न्तमुख ज्ञानदर्शनसहायः । ज्योतिर्मयतामयते यत्रात्माऽसौ प्रदीप इव ॥११७॥ श्रीजघनन्दिचरितं जरितं गुणोधरा१ ममवता.. 219 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy