SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ उपदेश सप्ततिका पुटकैः पटवो मनुष्याः । सत्पात्रदानविधये निधये शुजाना, नित्योधताः सुविदितार्थजरा जवन्तु ॥ ११॥ ॥इति सुपात्रदानोपरि श्रीजनन्दिचरितं श्रीविपाकश्रुताख्यातं समाप्तम् ।। अथ सर्वकषायपरिजिहीर्षयोपदेशकाव्यमुपदयतेकोहाश्या सोलस जे कसाया, पञ्चकरूवा नणु ते पिसाया। बलंति ते लोयमिमं समग्गं, उवं समप्पंति तहा उदग्गं ॥ ३० ॥ व्याख्या-क्रोध श्रादिर्येषां ते क्रोधादिकाः । षट् च दश च पोमश ये कषायाः प्रसिद्धरूपाः । कषायेषु क्रोध एव मुख्यस्तदनुवर्ती मानश्च, प्योरेतयोरविनानावः, यत्र क्रोधस्तत्र मानेनावश्यं नाव्यम् । यत्र च माया तत्र खोजा, एतयोभारपि एकाश्रयित्वं, यः पुमान् मायावान् सोऽवश्य खोजानिजूत एव, यः कश्चिन्निर्मायः स निर्बोज एव । ते च कषायाः। क्रोधमानमायालोजरूपाश्चत्वारः प्रत्येकं संज्वलनप्रत्याख्यानाप्रत्याख्यानानन्तानुबन्धिजेदेन पोमश बोधव्याः। सं ईषत् ज्वषयन्ति चारित्रिणमपीति संज्वलनाः। प्रत्याख्यानावरणाः सर्वविरतिनिषेधकाः। न विद्यते प्रत्याख्यानं देशसर्वविर-18 शातिरूपं येषु तेऽप्रत्याख्यानाः । अनन्तं जवमनुवनन्तीति अनन्तानुबन्धिनः । यद्यपि चैषां शेषकषायोदयरहितानामुदयो । नास्ति तथाप्यवश्यमनन्तसंसारमूलकारणमिथ्यात्वोदयापकत्वादेषामेवानन्तानुवन्धित्वव्यपदेशः । ययुक्तं-"जाजीववरिसचचमासपरकगा निरयतिरिनरा श्रमरा । सम्माणुसबविरईश्वहस्कायचरितधायकरा ॥१॥"व्याख्या-यावजीव (a) वर्षादीन गवन्तीति मप्रत्ययः । व्यवहारत इत्युक्तं, अन्यथा बाहुबड्यादीनां पदादिपरतोऽपि संज्वखनाद्यवस्थितिः * 220 For Private & Personal Use Only P Jan Education inte aw.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy