SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐॐॐॐॐ श्रूयते । अन्येषां संयतादीनां चानन्तानुबन्ध्यादीनामुदयस्य श्रवणात् अन्तर्मुहूर्तादिक कालं यावत् । कारणे कार्योपचारात कषाया अनन्तानुबन्ध्यादयोऽपि नरकादिदाः । इदमपि व्यवहाराश्रितमेव, अन्यथा ह्यनन्तानुबन्ध्युदयवतामपि मिथ्यादृशां केषांचिपरितनप्रैवेयकेषूत्पत्तिः श्रूयते । प्रत्याख्यानावरणोदयवतां देशविरतानां देवगतिः। श्रप्रत्याख्यानोदयवतां च सम्यग्दृष्टिदेवानां च मनुष्यगतिः। श्रथ एन्यः पोमशनेदेन्यः चतुःषष्टिनेदा श्रप्युनाविताः संजवन्ति । यथा संज्वलनः संज्वलनक्रोधः, संज्वलनः प्रत्याख्यानक्रोधः, संज्वखनोऽप्रत्याख्यानक्रोधः, संज्वखनोऽनन्तानुबन्धिक्रोधः। एवं प्रत्याख्यानाप्रत्याख्यानानन्तानुवन्धिक्रोधाः प्रत्येकं चतुर्वेदाः कृताः पोमशनेदजाजः स्युः । एवं मानमायाखोना अपि प्रत्येकं पोमशषोमशनेदाः स्युः । सर्वे मिलिताः चतुःषष्टिनवन्ति । यद्येषां चतुःषष्टिनेदत्वं न स्यात्तर्हि श्रीकृष्णश्रेणिकसत्यक्यादयः दायिकसम्यक्त्वधारिणोऽपि कथं नरकगतिनाजः स्युः । परं तत्र संज्वलनानन्तानुबन्ध्युदय एव कारणमिति तत्त्वं । “पच्चरकेति" प्रत्यक्षरूपा दृश्यरूपाः । ननु निश्चितं । ते कषायाः पिशाचा एव मन्तव्याः। तेषां कर्तव्यमाह-उखयन्ति ते कषाया लोकं श्मं प्रत्यदोपखदयमाणं समस्तं । तथा दु:खं शारीरमानसादिक समर्पयन्त्युदग्रं महाविषमिति गाथार्थः ॥ ३०॥ ये च कषायपिशाचैर्न लितास्त एव धीराः प्रख्याप्यन्ते न वितरे। तऽपरिश्रीदमदन्तराजर्षिसन्धिमाहजूनामिपिनासत्यति पसत्य, तिलहवम जिहिं जण वसइ सुत्थ । श्रजाई (३) ववहारि य लोय शत्था, न दु दीस जिहि पुरवत्थसत्य ॥१॥चिंतित्तु चित्ति अविसम अत्य, करयखि कखंतवरवनसत्य । सुसिखोयजुत्तिकारणि पसत्य, 221 Main Education Intemalla For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy