SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ उपदेश- Frk%% धेनूहीत्वैति पुराय यावत्रामोऽप्यदो वृत्तमबुद्ध तावत् ॥ ६ ॥ स धावितः केटक एष जूपतेरनन्तवीर्यस्य सधेनुसंततेः।। सप्ततिका. चिचंद शीर्ष फलवच्च पशुना कृशानुकीलाकुल निर्यदंशुना ॥६५॥ पट्टेऽस्य राजाऽजनि कार्तवीर्यः सुतः स ताराप्रमुखा जनीयः। धत्ते घनास्तस्य जगाम काजः कियानपि स्वष्टसुखैर्विशालः ॥६६॥ अथामुना मकानकस्य हन्ता रामोऽयमस्तीति कृता कुचिन्ता । जघान गत्वा जमदग्निमेनं रामोऽप्यमुं मारितवाँस्तदनम् ॥ ६७ ॥ जग्राह राज्यं स्वयमस्य रामस्ताराऽथ देव्याश्रममाजगाम । श्रापन्नसत्त्वा खलु तापसानां नीत्या प्रणंष्ट्वा धृतसाहसानाम् ॥ ६ ॥ सा तापसैस्तत्र | दयासमुर्विज्ञाततत्त्वैः सरखैः सनः। संरक्षिता स्वाश्रममध्यतीना स्वगर्नपोषं तनुते कुलीना ॥६ए॥क्रमेण पुत्रं सुषुवेऽतिचङ्गं पपात चोर्ध्या सहसा तदङ्गम् । दंदश्यते स्मैष रदैर्धरित्रीमतः सुनूमं तमधात्सवित्री ॥ ७० ॥ स तत्र कामोपम एधमानः संतिष्ठते तापसगोप्यमानः । अथैवत क्षत्रियमेष यत्र रामस्य पशुवलति स्म तत्र ॥ १॥ अस्यान्यदा प्रज्वखितः कुगरस्तदाश्रमासन्नगतस्य सारः। अयं मुनीन पृवति तत्र काले कः क्षत्रियो नो जवतां विचाले ॥७॥ तेरुकमस्मै वयमेव पूताः स्मः क्षत्रियोदामकुलप्रनू (सू) ताः । अक्षत्रियाऽकार्यथ सप्तवारं रामेण नूः प्राप्य सुराज्य. जारम् ॥ ७३ ॥ स्थाले इतक्षत्रियवक्रदाढा एकत्र संस्थापितवान् स गाढाः । इतोऽस्ति विद्याधरमेघनादः प्रोदामविद्या-| बलखब्धमादः॥ ४ ॥ नैमित्तिकेनोक्तममुष्य पद्मश्रियः सुतायास्तव नाग्यसा । चक्री सुजूमानिध एव जावी बला-R॥११॥ निरामो रमणः प्रनावी ॥ ५॥ ततः प्रत्येष सुजूमसेवासमुद्यतोऽनूपसेतो दिने वा । विद्यालुता खमितविघ्नजाख १ इनं नृपा, २ रात्रौ. パドメ TStr よ エイトイメーメル 302 Jain Education International For Private & Personal use only Thaww.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy