________________
उप० २६
Jain Education Inter
गृहे यदस्य । अनन्तवीर्यस्य नरेश्वरस्य श्री हस्तिनागाख्यपुर स्थितस्य ॥ ५२ ॥ दत्राङ्गजोत्पत्तिकृतेऽत्र तस्याः क्षात्रं चरुं साधय चापरस्याः । चरुषयं तेन कृतं तरुक्त्या विचिंतितं रेणुकयेति युक्त्या ॥ २३ ॥ जाताऽपि राज्ञः सदने सुताऽहं मृगीव वन्यामल विवाहम् । मा स्यात्सुतो मघदरण्यसक्त इत्येतया क्षत्रचरुः स जुतः ॥ ५४ ॥ स प्रेषितो विप्रचरुर्जगिन्यास्तया नसोगन्ध इवाम्बुजिन्या । रामोऽङ्गजन्माऽजनि तापसीतः स कार्त्तवीर्यश्च महीड्रजेनीनः ॥ ५५ ॥ कान्तारचारी शिखरीव जामदम्योऽवरीवृध्यत एष रामः । तत्राययौ कोऽपि वने नजोगः सजीकृतो रेणुकया सरोगः ॥ ५६ ॥ कुठार विद्याऽथ तदङ्गजस्य प्रादायि रामस्य तु तेन तस्य । रामेण विद्या शरकक्षगेण प्रसाधिता सिद्धिमिता क्षणेन ॥ ५७ ॥ कर्तुं स्वसुः स्वं मिलनं कदाऽपि प्राप्ता पुरं सा ननु रेणुकाऽपि । अनन्तवीर्येण समं नृपेण त्रपोज्जिता तत्र रता क्रमेण ॥ ५८ ॥ वाताहताश्वत्थदलोपमा वा निरीक्ष्यते स्त्री चपलस्वभावा । ईदृश्यनाचारविधौ यदा स्यात्राजोद्यतस्तर्हि परे न हास्याः ॥ एए ॥ शच्यां तु सत्यामपि रूपवन्यां पुरन्दरः सेवितवानहझ्याम् । सति प्रदीधे हृदये स्मराग्नाविष्टाशुने वेत्ति न रागजागू ना ॥ ६० ॥ एवं चिराय प्रतिचर्य चौर्य तयोर्द्वयोः संदधतोः स्वशौर्यम् । जज्ञे सुतः साऽपि च जातला न स्वाश्रमं याति कुकर्मसका ॥ ६१ ॥ तत्राथ गत्वा जमदग्निरेतां समानयामास सुतोपवेताम् । रामेण सा विश्रुतश्चरित्रा | स्वपर्शुना तत्र हता सपुत्रा ॥ ६२ ॥ श्रुतं भगिन्याऽपि हता कृतक्रुधा रामेण माता किल रेणुकाजिधा । अनन्तवीर्यस्य | नरेशितुस्तया विज्ञापितं तच्चरितं तदा स्त्रिया ॥ ६३ ॥ गत्वा ततस्तेन तदाश्रमस्य व्यधायि जङ्गः प्रजुनाऽखिलस्य । १ नासिकाया गन्धः. २ नृपभार्यातः. ३ इता गता. ४ शुभाशुभे.
301
For Private & Personal Use Only
www.jainelibrary.org