________________
उपदेश-
म ॥१५॥
ESSॐॐॐ
शापात्प्रवाहवीणाम् । मोकं जयान शतं कनीनां ममास्ति तत्पश्य कखावतीनाम् ॥३एखासी मास्तसप्ततिका.
नशम्य सोडपति किसाविचारी । प्रत्येकतः प्रार्थयति स्म गत्वा खखाटपट्टेऽञ्जखिमाशु घृत्वा ॥ ४० ॥ नारी नृणां । मोहनवनिरिटा कृता विधात्रेकुखतेव मिष्टा । वयःस्थवद्यां प्रवयास्तपस्वी कामातुरः कामयते मनस्वी ॥४१॥ तानिस्तु तिं वीक्ष्य तदा पिशाचाकारं जराजीऐतर्नु स्ववाचा । प्रोक्तं स्फुरदूपरमान्वितानिर्विधाय निष्टयतविधिमा विरूपरूपेण जुगुप्सनीयः सर्वस्य दृष्याऽप्यविखोकनीयः। स्त्रीलोखुपस्त्वं शिरसिस्थितेच्यः किं बकास नो पवितेच्य एज्यः ॥४३॥ रुषाऽमुनाऽदायि तदैव शापः पूष्णेव शुक्रप्रजवेन तापः । कन्यासमूहः समकारि कुजः ख्यातः स देशोऽस्त्यपि कन्यकुनः॥४॥श्रयो विलक्षास्यवता कनिष्ठा निगलता राजसुता च दृष्टा । इतस्ततो बाध्यवशाद्धमन्ती धारऽमुना रेणुजरे रमन्ती ॥ ४५ प्रोकं तदैतेन च मातुखिङ्गं तस्यै प्रदश्र्यैकमतीव चङ्गम् । किमिवसीदं सहसा स्वहस्तः पसारितसास्तत्र तया प्रशस्तः॥४६॥ दत्त्वा फलं तां स निनाय जायां कव्यां समुत्पाव्य मुनिर्निजायाम् । पित्रा स्वपुत्र्यः प्रहितार
बुधत्वात्तस्मिन् बहिर्गति शिक्षयित्वा ॥४७॥ कुना लणन्ति स्म तदनतस्ता यत्सालिकास्तेऽथ वयं समस्ताः। मुक्त्वेहशीनस्तव नैव युक्तं गन्तुं मुने सोऽप्यशृणोत्तयुक्तम् ॥ ४॥ निर्माय ताः सनातनूरवामः सोऽपिस्वकीयाश्रममाजगाम। तत्राश्रमे यौवनमाप बाला सा रेणुकाख्या शशिदीप्रजाखा ॥धए॥ विवाह्य तस्यै समये सवित्तं गोनां (गवां) सहस्रं जनकेन दत्तम् । हर्षाहतुस्नानवतीयमुक्ता जत्रों कदापीत्यनुरागयुक्ता ॥ ५० ॥ ब्रूहि प्रिये ब्रह्मचरुं त्वदर्य प्रसाधयाम्यकमहं। समर्थम् । समस्तजूदेवशिरोमणीका स्यात्ते यथैकस्तनयोऽग्रणीकः ॥५१॥ एवं कुरुष्वेति तयोक्तमस्य स्वसा परं मेऽस्ति
300
Jain Education in
For Private & Personal use only
www.ainelibrary.org