________________
पायम् । पक्षिषयीरूपमकार्युतान्यां तत्कूर्चकेशेषु समेत्य तान्याम् ॥ २६॥ कदाचिक्का स्ववधूः खगेन मनुष्यवाण्या प्रमदाश्रितेन । व्रजाम्यवश्यायगिरिं प्रियेऽहं कार्यात्समेष्यामि पुनः स्वगेहम् ॥ २७॥ तदा तयाऽनाणि ततस्त्वमन्यस्त्रीसक्त एष्यस्यथवा न वन्य । कः प्रत्ययो मद्धदि तावकीनस्तामाह तावधिहगोऽप्यधीनः ॥२०॥णर्षिगोखीधिजपचहत्यापापर्विलुप्ये यदि तूर्णगत्या । थायामि नार्धप्रहरान्तराखे त्वदीयपार्थे प्रमदेन बाले ॥ श्ए॥ योषाऽथ तं प्रोक्तवती प्रनो नृशं प्रत्येमि कुर्याः शपथं यदीदृशम् । शर्यदेतस्य गरीयसहसा लुप्येऽहमझानधरस्य रहसा ॥३०॥ उक्तं शकुन्तेन तदेत्यहं घिये क्रिये न हीहशपथं पुनः प्रिये । श्रुत्वाऽमुनेति प्रतिघेन जूयसा पाण्योघृतं पक्षियुग बलीयसा ॥३१॥ पृष्टं च पापं किमिहार्जितं मया प्रव्रज्यया रे चिरकाखमेतया । यत्पञ्चपापेभ्य इदं विशिष्यते निवेद्यमेतन्न पुनयथेष्यते ॥३२॥ उक्त खगाच्यामथ रुष्यसि त्वं मा जो महर्षे यदपास्य सत्त्वम् । पुत्रोन्फितः प्रव्रजितः कुमारस्ततः कथं नासि सपापनारः ॥ ३३ ॥ उक्तं स्मृतौ यन्न सुतोज्जितस्य स्वर्गो गतिश्च प्रनवेन्नरस्य । गाईस्थ्यधर्म परिपाट्य पूर्व | पश्चाऊनः स्वर्गमुपेत्यपूर्वम् ॥ ३४॥ लोकोक्तिरप्यस्ति "तिबुड़ जाया न जेहि पुत्ता गिहवासि जाया । न रोपिया हत्थिहिजेहि अंबा न सीचिया पीपल जेहि खंबा" ॥३५॥ श्रुत्वेति सत्त्वाद्धृदयं चचाल क्षाणान्महर्षेमरुतेवं साखः। तान्यां रतावप्रथि धर्मपूरः प्रोत्कण्ठिते हृद्यखपन्मयूरः ॥ ३६॥ स्त्रीयाचनोद्युक्तमनास्ततः परं स तापसोऽगान्मृगकोष्ठकं पुरम् ।। धन्युत्थितो राइजितशत्रुनामकस्तत्रावदत्तं विहितप्रणामकः ॥३७॥षे त्वदीयागमने निदानं किमत्र सोऽथाह वचः प्रधानम् । खावण्यसंपूरितकन्यकानां त्वमाकरोसिक्षितिपोस्बणानाम् ॥ ३०॥ एकां कनी देहि मम प्रवीणां राज्ञापि
299
SAGARCANAR
Jain Education International
For Private & Personal use only
www.jainelibrary.org