________________
सप्ततिका.
उपदेश- ॥१४॥
दीदा पुनः कर्कशवज्रधारा । तद्युज्यते ते न चरित्रनारः स्यात्कृष्टकृन्मुजरजः प्रहारः॥१४॥ श्रायोऽवदघा शकुनेः पतत्रं मृदोः शरीरस्य फलं चरित्रम् । शीर्षे न माता मृमतिकायाः किं बध्यते नोगिमतनिकायाः॥ १५ ॥ मृझ्या नवायाश्च वपुलताया नान्यत्तपस्तः फलमुड़ितायाः। आस्वादतोऽन्यन्न फलं वरस्य प्रपक्वमाकन्दफलोत्करस्य ॥ १६॥न प्राप्यते मोक्षसुखं प्रचएम शरीरसायन जनरखएमम् । दोदं विनोया अपि रत्नखाने रोहणाघौ फलमस्ति जाने ॥१७॥ प्राहामरो न खसधिवेकं पूर्व समुत्पादय पुत्रमेकम् । पिएमप्रदानेन विना सुतस्य गतिवित्री न तवोत्तमस्य ॥१०॥
श्राशोऽप्यवोचद्यदि नाम जातैः स्यात्स्वर्गसंसर्ग इहागजातैः । स्वर्गस्तदा हस्तगतः शुनीनां स्याधुकरीणां चटकावलीनाम् si॥ १॥निवेद्यते यद्यथ सहितएमर्गतिः पितॄणां सुतदत्तपिएमः। किं तर्हि नान्यत्र कृताम्बुसकैरन्यवृद्धिः क्रियतेऽविवेकः ॥२०॥ पिएमोऽग्निमध्ये किल हूयते यः स एव जस्मत्वमुपैत्यमेयः। प्रामोति तृप्तिं विज एव पिएके बिजन्मनो वा पतितं पिचएमे ॥१॥पिएमेन पुत्रप्रहितेन तृप्ताः कथं भवेयुः पितरोऽतिगुप्ताः । सम्बन्धतस्ते च कुतः कुगत्याश्रिता नवयुः सहिताः सुगत्या ॥ २२॥ ये स्युः पुनः संसृतिशर्मगृशाश्चिलीन (म) जोगा हि विषैर्निरुधाः। शिक्षा त्वियं तेषु निरूपाणीया न चेत्स्वपाचे परिरक्षणीया ॥१३॥इत्थं स मायामरवाक्ययुक्त्या श्रेष्ठीन जिन्नः शिखरीव शक्त्या । वात्याजिरकुब्धमिवाधिराजं तं पश्यतस्तौ स्थिरधर्मजाजम् ॥॥ ततः पुनस्तौ बहुकष्टधाम्नः समीपमाप्तौ जमदग्निनाम्नः। श्रातापनाकष्टकृतादरस्य स्फुरत्तनूत्सर्गधुरन्धरस्य ॥२५॥ सुपर्वमायावशतः कुलायं विधाय नव्यं कपटान्यु१चिलीमो मत्स्यविशेषः ।र उत्सर्गस्त्यागः।
298
*ISRASSESS%
मयुक्त्या श्रेणापान समाजव्यं कपटा
॥१४॥
JainEducation img
For Private & Personal Use Only
How.jainelibrary.org