________________
श्रास्ते वसन्ताद्यपुरं पृथिव्यां समादधानं श्रियमत्र दिव्याम् । एकोऽस्ति तत्राग्निकनामबाखः कान्तारवतीव करी करायः ॥२॥ सार्थेन सार्धे ब्रजति स्म निम्नः स दूरदेशाय कदाऽप्यदम्नः । ब्रष्टस्ततः कर्मवशेन मूढः श्रोतोऽम्नस वृक्ष इवा प्ररूढः॥३॥ जयानिधानस्य स तापसस्य प्रापाश्रमं तीव्रतपोरसस्य । संवर्धितस्तेन तनूजवत्स स्वीयाश्रमे गोष्पतिनेव* वत्सः॥४॥ततोऽस्य जझे जमदग्निनाम प्रतप्यते स्मोग्रतपांसि नाम । जातः प्रसिद्धः सकलेऽपि विश्वे निधेः समुखास इवात्र | निःस्वे ॥५॥इतश्च वैश्वानरनामधारी सम्यक्त्वशाली मुनिनक्तिकारी। धन्वन्तरिस्तापसनक्तिखीन: सुरश्च मिथ्यात्व-द पथाध्वनीनः॥६॥श्रात्मीयकात्मीयकशासनस्य कौ पक्षपातेन शुनाशुनस्य । मिथः समालोचयतः प्रधानां कुर्वः परी-1* हां मुनितापसानाम् ॥ ७॥ वैश्वानरः प्राह सुसाधुनिष्ठः सर्वेषु योऽस्माकमहो निकृष्टः । सर्वप्रधानोऽथ च युष्मदीयः। स्याद्यः स एवात्र परीक्षणीयः॥॥अथास्तिकः पद्मरथो विनीतश्चम्पां प्रबुशो मिथिलापुरीतः। गुर्वन्तिके प्रव्रजनाया, धन्यामेत्युत्तमां कादर्शदेवजन्याम् ॥ ए॥ स सिपुत्रध्यरूपवयां पृष्ट्वेत्यमून्यां नणितः समुन्याम् । तारुण्यमाजाति तवातितारं तद्भुत नानाविधनोगजारम् ॥१०॥ ये जर्जराङ्गा जरसा पुमांसस्त एव दीदाध्वनि तस्थिवांसः । अनौचि
तीयं त्वयका स्वबुद्ध्या प्रारल्यते किं लसता समृझ्या ॥ ११ ॥ श्राशोऽवदद्यो नुवि जोगलालसः शिवश्रियः साधनकारि सवालिशः । व्यर्थ नयेद्यौवनमत्र काकिनी क्रीणाति कोठ्या स कुकीर्तिदायिनीम् ॥ १२॥ यथा न नूमौ पतितः करणुः ४ सजो युधे स्यादिव जीर्णवेणुः । तथा जराजर्जरगात्रयष्टिर्न दीक्ष्या कर्मदखं पिनष्टि ॥१३ ॥ ऊचे सुरस्तेऽङ्गखताऽतिसारा १.१२ श्रीवासुपूज्यजन्मभूमि.
292
च
Jain Education Internationa
For Private & Personal use only
www.jainelibrary.org