SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ उपदेश ॥१४॥ यमासीवीकोसमह मुचलं ॥४॥दि संकुश्यं से इत्वे तीए सरोरुहमिमो तो। बाह कई इय किलाइ सा नई8 सप्ततिका. एरिसो तमसि ॥२५॥ वियसियपतमसरिता अम्हारिसया रमेसि नो जम्हा । खडाखुश्रा महेवा अवराहो माएसि बराई॥१६॥ तो रंजिले सतीए सरित्तिं विलं तदावासे । सो अन्नया मीए पुणे विजा तुह पासे ॥२७॥ न दु दुति कयावि श्मो जण जया मेहुणं खु सेवेमि । जाणावि नरिंदो तेणुत्तं मारियवो सो॥२॥ तं चासि रस्क पीया तप्पच्चयहेच मुयरदेसम्मि । तीए पत्तं विलं तं छिन्नं सुहमखग्गेणं ॥२ए॥ रन्ना जमाण नणियं तुम्हेहिं मिहुनापगं पि इंतवं । श्य वुर्नु पञ्छना सुहमा संगविया तत्थ ॥३०॥ श्रासत्तो सह तीए तेहिं विणिवा स खयरिंदो।। वसणासत्ता सत्ता किं किं न बहन्ति खलु पुरवं ॥३१॥ तस्सीसो नंदिसरो विजाहिं श्रहिछि त गयणे । उप्पाििमत्त सिखं सो एवं वुत्तुं समाढत्तो॥३॥ तो राया जबजी कयचंजखिसंपुमो फुझ जण । मह खमहिकवराहं तो सीसो एवमुखवा ॥ ३३ ॥ ज जुम्ममेय एवं पुरे पुरे विय चेश्यगयेसु । पूएह तो श्रवस्सं मुयामि तुम्हाणं नन्नह जो ॥३४ ॥ तं पमिवन्नं रन्ना पुरे पुरे कारियाई जवणाई। सिवजखहरिरूवाई सचश्याप्पत्ति एरिसिया ॥३५॥ विसयासचाण फखं मुषित्तु नियमाणसम्मि नबजणा । विसयविरत्ता होठं सुहेब चिन्तु बमुहिया ॥३६॥ ॥इति विषयोपरि सत्यधिकथानकम् । ॥१४॥ थप कषायोपरिसुरामचक्रिपबंध:श्रीवाचनाचार्यवसन्तसोमध्वजप्रसादोऽस्तु ममानुखोमः । यतः सुमाष्टमचक्रिवतं करोम्बनुप्रासविराजिवृत्तम् ॥ १॥ 296 Jain Education in For Private & Personal use only Plww.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy