________________
स्तत्रैधतान्यस्तकखः स बाखः॥१६॥रामोऽप्यपृच्छत्स्वमृतेनिमित्तं नैमित्तिकारसोऽपि तदाऽवदत्तम् । यो जोक्ष्यतेऽमूः। परमानजूता दंष्ट्रास्त्वदीयासनगः प्रजूताः॥ ७ ॥ ततो जयं नावि तवेति मत्वा तज्ज्ञानचिहं हृदये विधृत्य । सिंहासनं स्थापितवान् स सत्रागारान्तरे स्थाखतरेण सत्रा ॥ ७० ॥ ये स्युर्मनुष्या अतिदीनःस्था रोगातुरा निष्पतयः पथस्थाः। सत्राखये तत्र च तेऽशनाय क्षणात्समायान्ति मुदं निधाय ॥ ए॥ तेनोकमारक्षकमानवानां पीठे स्थितिं योऽत्र सृजेत्प्रधानाम् । स मारणीयः सहसा नवनिः खड्गप्रहारैर्वहुशौर्यवद्भिः ॥ ७० ॥ अथो सुजूमेन कदाचिदम्बा पृष्टा सुशिक्षाविधिनिर्विखम्बा । एतघनस्थाय्युमुपप्रमाणः किमस्ति लोकोऽयमाप्रमाणः ॥ १॥ तदा तयोक्तः सकलोऽप्युदन्तो वस्त्रा समं रामकृतोग्रमन्तोः। श्रीहस्तिनापूर्वरतोऽत्र नंष्टवा समागताऽहं स्वमृतिं हि दृष्ट्वा ॥ २॥ प्रबन्नवृत्त्या स्थितया त्वमत्र मया प्रसूतो गहनेषु पुत्रः । सुगुप्तवृत्त्यैव हि तिष्ठ तत्त्वं मा रामपोंर्बजसेऽतिथित्वंम् ॥ ३ ॥ श्रुत्वेत्युदन्तं हृदि रुष्यमाणस्तैस्तापसैरप्यतिवार्यमाणः । ततो विनिर्गत्य ययावहंयुः स हस्तिनापूःप्रवरे शुलंयुः ॥ ४ ॥ श्राहारवाञ्छां हृदये च घृत्वा सत्राखयान्तः स्थितवान् स गत्वा । न यावदामोत्यशनं विषयस्तत्रासने तावदसौ निपमः ॥ ५॥ मुक्त्वा तदाक्रन्दरवं प्रणेशे कुव्यन्तरी तस्य पदप्रवेशे । जोक्तुं प्रवृत्तः परमान्नरूपा दंष्टाः स ता मिष्टसितासरूपाः ॥८६॥ अत्रान्तरे तीदणतरैः कृपाणैरयोमयैर्मुजरमिश्रबाणैः। तं मारयन्ति स्म दृढप्रहारैरारक्षकाः कुन्तकुठारवारैः॥ ७ ॥ विद्यानृता तेन तदा समग्रा विद्याबलान्निर्दखितास्त उग्राः । उपेयिवाँस्तत्र तदा स्वयं स ज्ञात्वेति रामः सरसीव हंसः॥ ७॥ रथा
१ नौप्रमाणः. २ गवान् । शुमः । 303
444
Jain Education international
For Private & Personal use only
www.jainelibrary.org