________________
उपदेश
सप्ततित्र.
॥१५॥
श्वहस्त्यादि विमुक्तदैन्यं सार्थे गृहीत्वा चतुरङ्गसैन्यम् । सेव्यः समुद्घाटितखड्गखदैः संनबः सुनटैः सुदतः ॥ नए योढुं प्रवृत्तः स्वयमेव रामः शराशरि विनिविष्टजामः । विद्याता तेन समं स दृष्टः काकोदरो वा नकुलेन पुष्टः
ए॥ रसोत्कटं पायसमेष नुक्त्वा तावत्सुजूमोऽपि जयं हि मुक्त्वा । समुत्थितस्तृप्तिमितश्च योधान् ददर्श युद्धन कृताध्वरोधान् ॥ १॥ निजाड्य रामोऽपि पखायमानं स्वकीयसैन्यं शरणैकतानम् । पशु समुत्पाटितवान् करावं ज्वाखाजटावं स्वकरेण काखम् ॥ ए॥ गनस्तिमाखीव गुरुपतापस्तदोपशान्तिं सुतरामवाप । रामस्य पशुः स कुमारदृष्ट्या दुर्घज्यदावाग्निरिवान्दवृष्ट्या ॥ ए३॥
कुमारेणोक्तमन्योक्त्याअच्युन्नतं गर्जितमर्जितं यघिद्युनतोद्योतकृतोर्जितं यत् । दृष्टोऽधुना तेऽम्बुद हे तदन्तः षट् पञ्च यत्सन्ति कणाः श्रवन्तः ॥ ए॥नुक्तिं विधायाथ स पायसस्य स्थावं यदोत्पाटयति स्म शस्यः। श्रकारि पार्थस्थितदेवतान्निश्चक्रं तदा तनुपरञ्जितान्तिः॥ एए॥ स निर्यउद्दामकृशानुकीलं धाराखमेतत्परिपूज्य नीलम् । चिक्षेप तस्यानिमुखं प्रयस्य स्वसन्मुखं धावनतत्परस्य ॥ ए६ ॥ विशालतालीफलवत्तदा तद्भूमौ च रामस्य शिरः पपात । चक्रस्य घातादध पुष्पवृष्टिर्मुकाऽन्तरिक्षादमरैः सतुष्टिः॥ ए७॥ मरुत्पथे उन्मुनिदिव्यनादं प्रकाश्य संपाद्य पुनः प्रसादम् । उद्घोषयित्वाऽनिमियवर्तीत्यसौ जयत्वष्टमचक्रवतीं ॥ ए॥ षट्खएकजनारतनामधेयं प्रसाधितं ह्यन्यनृपैरजेयम् । प्राधाऽमुना चक्रिपद
१ मामः क्रोषः, २ सर्पः ।
क
304
Jain Education Inte
For Private & Personal use only
Timejainelibrary.org