________________
व्यवार्या लक्ष्मीवता रूपवतीव जार्या ॥ एए॥ कात्रिंशत्तमनरेन्बसहनशालीस ग्रामपक्षवतिकोटिपदातिमाखी । खावएयत्नृच्चतुरधिष्ठितषष्टिनारीरङ्गत्सहस्रपरिशोजितपार्श्वधारी ॥१०॥ रत्नश्चतुर्दशमितैर्नवनिर्निधानयुको निषेवितपदःप्रवरैः प्रधानैः । हासप्ततिस्फुटपुरोरुसहस्रशास्ता जले स येन निखिला षितोऽप्यपास्ताः ॥१.१॥ चञ्चचखच्चतुरशीतिगजाश्वलक्ष्मोद्यपथप्रथितराज्यबखैरलदः । अंसस्थषोमशसहस्रसुयक्षपूज्यः मामएमखप्रथितनामविराज्यद्यः॥१०॥ त्रिः सप्तकृत्वः किल रत्नगर्जा संशोधयित्वा गतवेदगा। विनिर्मिता रामकृताविरोधादेतेन ही चक्रनृताऽप्यबोधात् ॥१३॥ इत्थं प्योरत्र सुनूमरामयोःसगीनयोरप्यधिकानिमानयोः कषायतोजातवती गरीयसी निखेहता कर्मगतिर्बतीयसी १०॥
॥इति श्रीसुजूमचक्रवर्तिप्रबन्धः॥ श्रथ निषाधिकारनिदर्शनम्तेणं कालेणं तेणं समएणं इत्येव मणुअजाइ महीए विजयपुरं नयरमासि। तत्थ कयाणंदो सुणंद नाम सुस्सावले महहि वस। तस्स मदुरारावसारिया धन्ना नामं नारिया । तेसिं अश्सयजससुरहिवासघुमरी पुमरीउ ति विस्सु सुन। आसि। तस्संगं अश्व चंग, मई अ सबसत्येसु संपत्तपरिस्समा।अप्पेण विकाखेण तेण नियवसमाणीया महिवाल व सयसा कला । परं मन अप्पमेव अप्रेयबमिश् चित्तम्मि संतुस्संतो अन्नया कस्स वि साहुस्स पासमागम्म सो पुखिनमाढत्तो-"अस्थि कत्थ वि पुणो सत्थे कटाणं महतो वित्थरों"।त तेणुचवियं-"वाखसंगीए पुबेसु अश्व वित्यारो, जस्स न केणावि पारो पाविजाई"। त तेणुतं-"पुषाणि अपुवाणि जाथि सुबंति ताणि कियप्पमाणाणित
305
Jain Education Intematon
For Private & Personal use only
Sww.jainelibrary.org