SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ उपदेश साहुणा नणियं - "अहो गुरूणं श्रपुत्रसु” । तत्तो ते तेऽवि पुछा । तेहिं साहिजे सबो ववित्वारो । तर्ज संपन्नं * पुंकरीयस्स तदञ्जय को हल्लमतुलं, जलिया य तेण गुरुणो – “कयाणुग्गहेहिं तुप्रे हिमम्हाणं पाढेयवं पुवगयं सुयं" । ॥ १५३ ॥ ६ तर्छ साहियं गुरूहिं - महाणुजाव ! करकी कय दिरकाए बहुदरका तप्पढणारिहा, गिहत्था पुण सबहा अपरिहा" । त ★ ते कार्य - "जयवं दिरकमवि देह, पचा पसन्नचित्ती पाढेह्” । त पिउमाऊणमपुन्नाए दिन्ना से निरवज्रा महा★ विनईए पबका । तर्ज तेण कयतवोणुडाणेण थेवदिऐहिं चैव धम्मियसत्थाणि पसत्याणि श्रहीयाणि । पढियं चासढतणेण चन्द्दसपुबगयमवि सुयमणेण इक्कमणेण । अर्ज अत्थासहादिधिए मोहमहाचरमेण बलुकमेणऽवि दीदं नीससियं । तर्ज पुढं सजागएहिं मंतिसामंतेहिं – “किमेयं सामी ?” । ततो निठुरकरतले नियजालयलमाहञ्च ववियमेएए सखे - " अहो हया अम्हे पगया निणं, जर्ज ऽम्द सत्तू सयागमो सवप्पणासं गहि श्रणेण संसारिजंतुणा, अण कहियाणि श्रम्ह मम्माणि, सबोऽवि जो जाणिस्सर, तर्ज समुरकणिस्सति सबाल वुढाणमम्हाणं कुलडुमकंदाणि । सो कोऽवि एत्थ सजाए न दीसइ जो संसारिजीवं गले गहित्ता पचादुत्तं वालइ ” । तर्ज सखेयमप्पणो नाहं निजाखिकणा| खस्सवेगल्लंगजंगमुहमोरुणजंजाइयसुइसाइनियपरियरसमन्निया वामपासा उहिया रुद्दा निद्दा । तर्ज तीए इत्थतमं जोने|ऊणुतं - "देवऽऽवि सदासी मित्तम तं पि वराए जीवे किमियाणिमेया रिसो कोवक्कम समुक्करिसो ? कल्लेऽवि किं न | दिनो देवेण सो गले गहित्ता इक्कारसगुणठाणसोवाणा पारिमाणो तुमुनानिमीलियको संपयं सवेध्यिमवि पासन देव जवं" । तत्तो सहासमाजासियं मोहे - " साडु एयं, गनुसु वछे, सिनंतु सिग्घमेव तुद् मणोरहा" । तर्ज पिठणा दत्तस 306 For Private & Personal Use Only Jain Education International सप्ततिका. ॥ १५३ ॥ www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy