________________
उपदेश
सप्ततिा .
तेनापि प्रतिपन्नं न दाम्जिकैश्य ते जनः को वागणिकानिर्धर्ममिषादलयः सहसैव निगृहीतः॥१६॥ स्वानादिदेश परिकरनरानरं सादरस्तदन्वेषः। सजीनवन्तु जो जो मजानजोजनविधावस्य ॥१७॥ नुक्त्युत्तरकाखमथो विकथोपरतौ जिनेन्यसाधुकथाम् । कुर्वन्तावनवरतं तस्थतुरेतौ सुखेनैव ॥ २॥ जिनदासस्वजनकुले जुञ्जानः स्वेचया स तुम्बात्मा । बलमीदतेऽश्वहरणे पुग्धास्वादे यथौतुरिह ॥ श्ए॥ सपरिकरः स श्रावस्तन्मधुरालापलाखसमनस्कः । तं कपटिनमाचष्टे समानधर्माऽस्यहो त्वं यत् ॥ ३०॥ तस्माद्घोटक एष सुरक्षितः स्याद्यथा तथा कार्यम् । न हि मोक्तव्यः शिथिवः कमप्यहं याम्यहो ग्रामम् ॥३१॥ श्रआयात एव जवता सजीनवता तुरङ्गरक्षार्थम् । अष्टव्य इत्युदित्वा स्वयं बहिर्निर्जगाम गृहात् ॥३॥ कौमुद्युत्सव आसीत्तस्मिन्समये समस्तपुरखोकः। निशि रंरमीति सुचिरं ततः प्रहृष्टः स पुष्टात्मा ॥ ३३ ॥ यम इव जीवितमङ्गादगारतस्तुरगरलमपहृत्य । प्रस्थितवानहहाऽयं धिग्धिग्विश्वस्तपातित्वम् ॥ ३४॥ निर्गत्य ततस्तरसा सहसा साहसिकपाश श्रायातः। श्रारुह्य यावदश्वं जिनसोपान्तिकं तावत् ॥ ३५॥ तत्परितस्त्रिः कृत्वा प्रदक्षिणां तेन वार्यमाणोऽपि । कासारं प्रत्यचखत् स्वन्यस्तं विस्मृति किमिह याति ॥३६॥ तस्मात् पश्चाघवखे बखेन निज (जिन) धाम यावदस्माश्च । निजगृहमागागादहो सुशिष्यत्वमिदमीयम् ॥३७॥ दृष्टपथादन्यस्मिन् यातुं नैवत् स सर्वथा तुरगः। तेन प्रणोदितोऽपि हि ततः स निर्विवहन्मुक्त्वा ॥३०॥ १ विषमिदममृतस्यान्तः प्रकाशपूरे त मोभरप्रसरः । माधुर्वे कटुकमिदं धर्मविधौ पच्छ कुरुते.
RECE*%** A
धिन्धिविश्वमान्तकं तावत् काति ॥३६
॥२०॥
SSES
Jain Education in
For Private & Personal use only
www.jainelibrary.org