SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Jain Education International श्वस्थ एव देवान् वन्दित्वा याति पाति जात्य (त्या) श्वम् । मैनमपहृत्य कश्चिद्वजतीति हृदन्तरे ध्यायन् ॥ १३ ॥ श्रईद्गृहगृहसरसीपद्यामुन्मुच्य जात्यतुरगोऽसौ । वेत्त्यन्यं पन्थानं न हि बहिरन्तस्तथा क्वापि ॥ १४ ॥ ई शिक्षादात्मानं तार्यं विधाय जिनदासः । तमपालय दिवानिशमपास्त निजगेहकृत्यमरः ॥ १५ ॥ राज्यसमृद्ध्याऽवर्द्धत वसुधापतिरश्वरत्नर्खोजेन । ज्ञात्वोत्कटसैन्यबलं तं सीमाला महीपालाः ॥ १६ ॥ श्रवहन्नतुवमत्सरमेनं चक्रुर्विमर्शमेकत्र । कथमप्यस्याश्वस्यापहृतिः स्यान्नोजनं तनोः ॥ १७ ॥ एकस्याख्यत्तावन्मन्त्रं (त्री) बद्मप्रपञ्चचक्षुरधीः । श्रहमस्य राज्यसारं हयं हरिष्ये हवाजेहात् ॥ १८ ॥ तत्राज्ञानुज्ञातस्तथेत्युरीकृत्य कपटपाटवजाक् । साधुसमीपे श्रावकधर्ममसौ चारु शिक्षितवान् ॥ १७ ॥ गत्वा च वसन्तपुरं चैत्यमथो साधुवृन्दम निवन्द्य । जिनदाससद्म चैत्य प्रणति चिकीः पार्श्वमस्यागात् ॥ २० ॥ तत्रत्यात्प्रतिमाः प्रणम्य सम्यकृतया विनिर्गत्य । श्राझेोचितवन्दनयाऽवन्दत जिनदासमेष मुदा ॥ २१ ॥ सोऽपि तदन्युत्यानप्रतिपत्तिपुरस्सरं सुखं पृष्ट्वा । को हेतुर्भो जवतामत्रागमने तमित्यूचे ॥ २२ ॥ कपटाटोपी लोपी सुकृतस्यान्तस्तरामसौ कोपी । प्राहाहो सुश्रावक ! संसारोग्निचित्तोऽहम् ॥ १३ ॥ सर्वत्र तीर्थयात्रामा सूत्र्यार्थं निवेश्य धर्मार्थे । दीक्षां गृहीतुकामोऽस्मि प्रेमस्थेममुक् स्वजने ॥ २४ ॥ मध्ये raatarine जननृत्योऽवदन् महाजाग ! | स्वागतमार्येण समं गोष्ठी मिष्टां करिष्यामि ॥ २५ ॥ १ नं. २ कस्यचिद्राज्ञः 99 For Private & Personal Use Only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy