SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ते धनिकवेश्मनि बाक् स्वयं प्रणश्य प्रयातवान् दम्नी। नापुण्यप्रगुणनृणामाशाः प्राधावकाशाः स्युः॥३॥ अत्रान्तरे दिनोदयसमये समियाय वेश्म जिनदासः। तावक्रगदुः पौराः समग्ररजनीं त्वयाऽद्यायः॥४॥ नामित इत्युक्तेऽसावाह श्यामास्यनाक क्षणत एव । एवमिति प्रतिपाद्य प्राप स्वं धाम सविषादः॥४१॥ तघीयोद्घटितकपाटसंपुटं मानसेऽतिसंत्रान्तः । यावदपश्यत्तुरगस्थानं तावत् पथश्रान्तम् ॥४॥ हरिमाकलय्य सहसा हर्षविषादयीसमाश्लिष्टः । चिन्तितवानिति सन्मतिरहो बखं धर्ममार्गेऽपि ॥ ३ ॥ ध्रुवमस्त्यगण्यपुण्याच्युदयो ने कश्चनाप्यनिर्वाच्यः। व्यपहृत्य पापबुद्ध्या व्यमोचि यजात्यहयरत्नम् ॥ ४॥ यद्यानसि दाहकता सूर्यान्युदयेऽपि तीव्रतिमिरं स्यात् । चन्धेऽङ्गारकवृष्टिस्तत्किं करणीयमत्रार्थे ।। ४५ ॥ ईगपि धार्मिकत्वं धृत्वा कृत्वा च तीव्रतरमायाम् । मुष्कर्मेदृकर्ता धर्ता कस्तत्करक्तियम् ॥ ४६॥ परमेष एव सुछु श्लाघ्योऽनोरुसझुणस्तार्क्ष्यः । येनोत्पथेन पादा न धृतास्तत्तर्जितेनापि॥४७॥ सुष्टुतरमिति विदित्वा नत्वाऽनिज्ञः सदैव जिनदासः। तमपाखयत्प्रयत्नात्सुसाधुरिव सत्त्वसंघातम् ॥॥ श्रथोपनयः यथा स जात्यस्तुरगोन यातः, कुमार्गमात्यन्तिकतामनेऽपि । तथा न शुकाध्वन उत्तमानां, कदापि हि स्यात्स्खखनाऽपकापि ॥धए॥ 104 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy