SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ उपदेश सप्ततिका. FACE REACOCCASANSAROKARONGS अत्र जात्याश्वकटपाः साधवः श्राशा वा । अथ च मिथ्यात्वान्धकारनरः सर्वत्र प्रसृतोऽस्ति । तत्र ये शुभ दर्शनरूपान्न चखन्ति न त्रान्तिलाजो जवन्ति त एव श्लाघास्पदं जवन्तीति जावार्थः॥ ॥ति जात्याश्वदृष्टान्तः शुधमार्गाचरणोपरि ॥ अथ संसारासारताप्रतिपिपादयिषयाऽप्रेतनं काव्यमाह असारसंसारसुहाण को, जो रजाई पात्रमई अवऊो। अप्पाणमेसो खिवई किलेसे, सग्गापवग्गाण कहं सुहं से ॥११॥ व्याख्या-संसरणं संसारः, असारश्चासौ संसारश्च तस्य सुखानि वैषयिकादीनि तेषां कार्ये तदर्थे यः कोऽपि मन्दसाधीनरः पापोपरि बझमतिः अवद्ये पापकर्मणि रज्यते रागं प्रामुयात् । आत्मानमैष हिपति क्लेशे व्यजावदजिन्ने, श्रथ च स्वर्गापवर्गयोः कथं सुखं स्यात् 'से' तस्येत्यक्षार्थः॥ यः संसारसुखं बहु मन्यते तत्र खालसः सन् सिधिसुखं च न तात्त्विकं मन्यते सोऽत्रापरत्र च क्वेशनाक् प्रचुरफुःखप्रयासजागी नवेदिति समुदायार्थः ।। स्तोकलाजकृते बहुतरं न हार्यते इत्येतपरि दृष्टान्तयमुद्यते श्रीउत्तराध्ययनस्थम्एगो दमगो कत्थवि वासी श्रासी सया दरिदमाए । परदासवित्तिणा तेण अधियं नाण्यसहस्सं ॥१॥ सो त गहाय सगिहालिमुहं संपछि सुसत्येण । जोयणदेजमणेणं रूवगो निन्न कागणिए ॥२॥ दिवसे दिवसे कागिणिमेगं सो मुंजई किविण्याए । श्रवसेस तस्सेगा कागणियाँ अस्थि खहणिजा ॥३॥ 102 मन्यते सोऽत्रापरत्र च क्वेशनामध्ययनस्थम् अजियं नाणयसहस्स ॥' RESARGAAS ॥५१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy