________________
उपदेश
सप्ततिका.
॥२०॥
पुनः पुनः खिन्नमतीव कर्षणैः॥ ५॥ श्रथारसन्निकुरिवातिजैरवं, बखेन यन्त्रे महतीव कैरवम् । सौमासमङ्गं विदधत्स-| कार्मुकेनिष्पीमितोऽहं परमाद्यधार्मिकैः ॥ १३ ॥ स्वरूपवजूकररूपवनिः, श्यामस्तयाऽहं शवखै रसनिः । आक्रन्दकृभूमितले प्रपापितश्विन्नोऽथ जीर्णशुकवच पाटितः ॥५५॥ नव्यातसीपुष्पसमा सिजालैबैस्तथा पट्टिशचक्रवाः। पुष्कर्मकोट्या निरयेऽवतीर्णश्चिन्नो विनिन्नोऽहमथो विदीर्णः ॥ ५५ ॥ प्रयोजितो लोहरथे ज्वलत्याधारोनिकतो अस्तरकर्मगत्या । अत्युष्णशम्ये पशुवच्च तोत्रैस्तत्रेरितः पातनतः कुयोत्रैः॥५६॥ जस्मीकृतः सैरजवञ्चितासु, स्वसद्वृहनानुसमाश्रितासु । अहं पुनहीं विवशो जटित्रीकृतोऽशुजा पापकृतिवित्री ॥७॥ संदंशतीक्ष्णाननकोटिसङ्गैोहोपमैश्चञ्चपुटैः पतङ्गैः। ढकैश्च गृधैर्विलपन् विलुप्तः, कठोरचौरैः सुधनीव सुप्तः॥५॥ इतस्ततो धावितवान्सधीतियावन्नदी वैतरिणी सनीतिः। अहं गतः पानकृते तदा हतः, कुरानतघीचित्तरैः समाहतः॥ एए॥ नष्णाजितप्तस्त्वसिपत्रनामकं, यदा वनं संगतवान् यथार्थकम् । तदाऽसिपत्रैः प्रबलैः प्रपातुकैश्विन्नोऽहमहोवेशगोऽङ्गपातकैः॥६॥प्रोतस्त्रिशूलैमुशः कठोरैर्जग्नस्तनौ मुजरकैश्च घोरैः। अनन्तशो दुष्करपुःखमृष्टः, सोऽहं गताशो ह्यन निकृष्टः॥६१ ॥ तीदणैः कुरप्रैः कुरिकावलीनिः, शिताग्रधारायुतर्कहिप (प)नीतिः। अनन्तकृत्वो विदलीकृतोऽहं, विखएिमतः तृप्तमुखव्यपोहम् ॥ ६॥ प्रसारवश्यो रुरुवन्निरुधः, पाशैश्च कूटैहृदयेऽप्यशुधः । व्यापादितोऽहं बहुशो निवधः, शिरोमणिः
१ शम्या युगकीलकः. २ प्राजनैः. ३ योत्रं "जोतर" इति भाषायाम्. १ सपिपासः. ५ पापवशगः. ६ कल्पनी-कत्रिका. ७ व्यपोहंवैपरीत्यं. ८ परितो रोधवश्यः ।
456
lain Educatan
For Private & Personal Use Only
aihiainelibrary.org