SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ उप० ३९ Jain Education Internelons पाप्मनृतां प्रसिद्धः ॥ ६३ ॥ तत्रस्थदेवैर्मकरानुकारिजिः, प्रपादितो निर्दय चित्तचारिभिः । जालैर्गृहीत्वा त्विव सहचारी, गलैर्गले विक इहात्तिधारी ॥ ६४ ॥ श्येनैर्गृहीतः खगवच्च जालैर्बयश्च लिप्तः पटुखेपजालैः । श्रनन्तवारान् सकलैश्च मारितः, केनापि कर्मान्युदयों न वारितः ॥ ६५ ॥ यत्तक्षनिर्वृक्ष वा निवारैश्चूर्णीकृतोऽहं निशितैः कुठारैः । त्वचोऽपहृ| त्योपरि तक्षितश्च, विन्नोऽवशः कुट्टितपाटितश्च ॥ ६६ ॥ तैराहतः कुट्टित एष चायस्कारैरहं खोह इव स्वपायः । श्लक्ष्णीकृतः प्राप्य घनाश्चपेटा, मुष्टीश्च पुष्टीकृतदुःखपेटाः ॥ ६७ ॥ तप्तानि ताम्राणि पराण्ययांसि त्रपूण्यथो सीसकदुःपयांसि । प्रपायितः क्वाथमवापितानि, स्वास्येऽपि कुर्वन् कटुकूजितानि ॥ ६८ ॥ श्रासन् पुरा तेऽतिमनोमतानि, शूल्यानि मांसानि विखकितानि । कृशानुवर्णानि निजानि पक्त्वा, मांसान्यहं जेमित एवमुक्त्वा ॥ ६९ ॥ तवाजवत् पूर्वजवे च कदम्बिनी प्रयोक्त्वेति दधविषादम् । प्रपायितोऽहं निरये ज्वलन्ती रसृग्वसाः पूतिरसैर्मिलन्तीः ॥ ७० ॥ त्रस्तश्च जीवः परिकम्पमानाङ्गोपाङ्गयुक्तोऽहमथासमानाम् । निरन्तरं वेदितवान् प्रभूतां, डुर्वेदनां नारकवासभूताम् ॥ ११ ॥ मयाऽतितीत्रा नरकस्य वेदनाः, सुदुःसहा निर्मितगात्रभेदनाः । संश्रूयमाणा अपि जीतिकः, सोढा मनोऽन्तर्गततोषः ॥ १२ ॥ यादृश्य हो तात निरीक्ष्यमाणाऽस्ति वेदना लोकगताऽप्रेहाला । साऽऽस्ते ततोऽनन्तगुणाधिकत्वं, समुहन्ती नरकेऽनुसत्वम् ॥ ७३ ॥ नवेषु सर्वेषु मम ह्यसाता, श्रिता व्यथा हे पितरत्र जाता । न जातवानस्मि निमेषमात्रं, कदाऽप्यहं निःसमसातपात्रम् ॥ ७४ ॥ ब्रूतस्तदैतत्पितरौ सुतत्त्वं, खैरं नव प्रत्रजितः सुत त्वम् । श्रामण्यमार्गे परमस्त्यतुचा, सुदु१ मत्स्यः. २ मत्स्यविशेषैः ३ सुतसमपायो नाशो यस्य सः. 8 मदिरा ५ अविनाशिनी. । 457 For Private & Personal Use Only iwww.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy