________________
सप्ततिका.
उपदेश
करा रोगगणाचिकित्सा ॥ ५॥ उवाच पुत्रः पितरौ मृगाया, योको स्थितिर्नि प्रतिकर्मतायाः।सा पुष्करा नास्ति वयो
मृगाणां, प्रतिक्रिया काऽस्ति बनेचराणाम् ॥ ७६ ॥ एकाक्यरएयेषु यथा कुरङ्गः, सर्वत्र कुर्याद्रमणं सरङ्गः। धर्म चरि-13 ॥१२॥ I+प्यामि तथाऽहमनं, तपोयमैजेंनमताम्बुजेनम् ॥ ॥ वने यदैणस्य जवेपुष्यातस्तदा ते(के)न शरीररक्षा । चिकि
मत्सया जोः क्रियते प्रयस्य, स्थितस्य मूले फखदस्य तस्य ॥ ७० ॥रात्यौषधं तस्य च कः कृपालुः, पानाशने यति कस्त्र
पालुः । संपद्यते तस्य हि कः सुखस्य, प्रष्टा पुनः स्पष्टमवाङ्मुखस्य ॥७ए॥ यदा च स स्यात्सुखितोऽत्र वातप्रमीस्तदा गति चतनातः । स्वनुक्तपानादिकृते सरांसि, स्वयं वनान्यप्यथ नीरजांसि ॥०॥ स्वनदयमास्वाद्य पयो निपीय, स्वैरं
सरकार नितीय । इतस्ततश्चोत्प्लवनैर्विजाति, स्वीयाश्रयदोषितटे प्रयाति ॥१॥ कुरङ्गवन्निस्तुखसंयमानुष्ठानो मुनिनाचमणोत्कजानुः । इत्थं चिकित्सानिमुखो न जावी, निर्वाणमाप्नोति च कर्मवावी ॥२॥ मृगो यथैकोऽपि न नित्यनवासी, नेकत्रचारी चटिताशनाशी । एवं मुनिर्गोचरणप्रविष्टः, कदनहीखाकरणान्न खष्टः ॥ ३ ॥ अहं चरिष्यामि कुर
नचर्यामेवं बखश्रीयुवराजवर्यात् । श्रुत्वोचतुस्तत्पितरावनुया, गडावयोः पुत्र यथासुखं रयात् ॥ ४॥ ततः स तत्याज निजोपधिं समं, जगाद चैवं पितरौ गतन्त्रमम् । श्रनुज्ञया वामसुखापहामहं, कुरङ्गचर्या रचयाम्यथान्वहम् ॥ ५ ॥ एवं मृगासूः पितरं च मातरं, हर्षादनुज्ञाप्य समस्तमान्तरम् । ममत्वमुन्मूखितवान् सकञ्चुकं, तनोमहानाग इवाधिकं स्वकम् ॥६॥ मित्राणि पुत्रानपि पद्मवासां, कलत्रराजी वदने सहासाम् । निर्धूय बन्धून्निरगान्त्रिकायापजोवदेषोऽपि बहिः १ ईनः सूर्यः. २ ददाति. ३ निवासात.
U158
JainEducation intein
For Private & Personal Use Only
Www.jainelibrary.org