________________
4%A4%XXXXSEX
स्वराज्यात् ॥ ७ ॥ समित्युपेतो व्रतपञ्चतय्या, श्रितश्च गुप्तिप्रकटत्रितय्या । सदा शुन्जध्यानयुगान्तरेण, बाह्येन युक्तस्त पसोन्त(त्तरेण ॥ ॥ श्रगारवस्त्यक्तसमग्रसङ्गः, श्वथानिमानोऽत्यममः सुचङ्गः। जीवेषु तुझ्यस्वकचित्तवृत्तिस्त्रसेषु च
स्थावरकेष्वनित्तिः॥ ए॥ःखे सुखे जरितरापमाने, माने मृतौ जीवितकेऽविगाने । लानेष्वलानेष्वसमाधिहर्ता, *श्लाघासु निन्दासु च साम्यधर्ता ॥ ए.॥ महाकषायेष्वथ गारवेषु, दएमेषु शड्येषु पुनर्जये(वे)षु । शोकेषु हास्येषु दधौ निवर्तनं, निर्बन्धतः प्राप्य निदानकर्तनम् ॥ १॥ अनिश्रितः साधुतयेह खोके, निरीहतानाक् च परत्र लोके । समोऽशने चानशनेऽपि वासीगोशीर्षसङ्गेऽपि समत्वनासी ॥ ए॥धाराण्यसौ जन्तुवधादिकानि, स्थितः पिधायाश्रवतोऽशुजानि । श्रन्मितस्थः सुदमः सुयोगश्चिरं शुजध्यानकृतानियोगः ॥ ३ ॥ एवं चरित्रेण च दर्शनेन, ज्ञानेन रङ्गतपसा घनेन । सन्नावनान्जिः परिजावयित्वा, सम्यक्तयात्मानमघानि हत्वा ॥ए। ॥ बदूनि वर्षाणि च पावयित्वा, श्रामएयमागामि निजाखयित्वा । मासोपवासानशनं ततान, प्राप्तोऽपवर्ग महिमधमानः ॥ एए॥ एवं प्रकुर्वन्ति विचणा ये, प्रबोधवन्तः शमिनः स्वकाये। निवृत्तिमायान्ति च जोगनुके, श्रुत्या सृगापुत्रचरित्रयुक्तः॥ ए६ ॥ श्रुत्वा मृगापुत्रमुनिप्रथस्य, प्रत्नाविनो जाषितमभ्वत्रस्य । तपःप्रधानं चरितं च तस्य, गतिप्रधानं त्रिजगछुतस्य ॥ ए॥ विज्ञाय दुःखोदयवर्धनं धनं, जयोपयुक्कं सममत्वबन्धनम् । अनुत्तरा धर्मधुरा दरापहा, धार्याऽत्र धन्यैः शिवकृपावहा ।। ए॥
॥ इति श्रीमृगापुत्रराजर्षिचरित्रम् ॥ १अमेदिका
459
Jain Education International
For Private & Personal use only
www.jainelibrary.org