________________
54
ROCKMAGARipikx
तमोऽपि वार्यते ॥४०॥ स्यादुष्करस्तोलयितुं यथा नुस्तुसाधिरूढः किल रत्नसानुः । तथा चरित्राचरणं गवेष्यं, कष्टाय निःशङ्कतया विशेष्यम् ॥४१॥ न स्यात्तरीतुं सुकरो नुजान्यां, रत्नाकरो यघदसाबुलान्याम् । तथोपशान्तेर्दमवीचि. माली, स्याहुस्तरः पुण्यपयांशुमाली ॥४२॥ मनुष्यत्नोगानुपलुङ्ग पञ्चप्रकारयुक्तांस्त्वमतः सदश्चः । नुक्तेष्टलोगस्तदनूछहाहो, नूयाः सधर्मः परिधानवाहो ॥४३॥ ततो मृगापुत्र उवाच मातस्तातैवमेवेदमुदीरणातः । सुकुष्करं किञ्चिदहो नरस्य, स्यान्नेह लोके तृषयोज्झितस्य ॥४४॥ सोढा अनन्ताः स्वमनःशरीरजा, र्वेदना नित्यमिमाः समं रुजा । प्राप्तानिमुखानि घनैनसा जयान्यमून्यनेकान्यपि सर्वतो मया ॥४५॥ स्फुरजारामृत्युजयाय॑रण्ये, जवेऽत्र चातुर्गतिके|ऽप्यगण्ये । जयप्रपूर्णेऽहमनेककृत्वः, सोढा हहा जन्ममृतीरसत्त्वः ॥ ४६॥ जाज्वल्यमानो नुवि यादृशोऽत्र, प्रोष्णस्ततोऽप्यस्ति स वीतहोत्रः । यन्नारकेऽनन्तगुणो ह्यसातं, तत्रापि सोढं मयकोष्णजातम् ॥४॥लोकेऽस्ति यादृग्विधमत्र शीतं, तदस्त्यतोऽनन्तगुणं प्रणीतम् । सापि स्वकुष्कर्मकृतापराधात्सोढा मया नारकशीतवाधा ॥४७॥ आक्रन्दकर्तोर्ध्वपदोऽप्यधस्थस्फुरचिराः कष्टनरैरसुस्थः । ज्वालाकुलेऽहं ज्वलनेऽस्मि शुक्तः कुम्जीगतोऽनन्तश एव पक्तः ॥४॥ कदम्बवज्रादिमवालुकानद्यन्तर्गतेऽहं पुखिनेऽविमानः । दग्धोऽग्नितुट्ये मरुवालुकावजाज्वल्यमाने बहुशोऽस्मि तावत् ॥ ५० ॥ सुनीमकुम्लीषु रसन् विशिष्य, प्रोच्चैर्निबध्योपरि वा नुजिष्यः । निर्बान्धवः सन् ऋकचारधारानरैर्विजिन्नो|ऽहमनन्तवारान् ।। ५१ ॥ तुङ्गेऽतितीक्ष्णाननकएटकाकुखे, यडाहमखिकोणिरुहे दाविले । हा पाशवचन मयाऽपकर्षणैः, १नरस.२ हे पुत्र. ३ अमिः.
455
ASAXCAMX
Jain Education International
For Private & Personal use only
www.jainelibrary.org