SearchBrowseAboutContactDonate
Page Preview
Page 468
Loading...
Download File
Download File
Page Text
________________ % सप्ततिका उपदेश॥२७॥ धनेषु धान्येषु परैघितेषु, त्याज्यं मनः सङ्ग्रहकारितेषु । श्रारम्नवृत्तिः सकला प्रहेया, सुष्करा निर्ममताऽज्युपेया ॥ श्ए॥ चतुर्विधाहारकृतापहृत्या, त्याज्यं निशानोजनकं विरत्या । स्यादुष्करस्त्यक्तुमसौ मुनीनां, यत्संचयः प्रोज्जितसनिधीनाम् ॥ ३० ॥ सह्याश्च शीतोष्णतृषाबुजुक्षाः, कार्या न दंशे मशकेऽङ्गरक्षा । सह्या मलाक्रोशनपुःखशय्याः, स्पृष्ट्या | तणानां सह कष्टमय्या ॥३१॥ निक्षाटनं याचनमप्यलानता, बन्धो वधस्तासनतर्जनावता । घाविंशतिय॑क्तपरीषहाणामस्तीह सह्या सुधियाऽप्रमाणा ॥ ३३॥ कापोतिकी वृत्तिरियं सशङ्का, स्याहुष्करा दोषहृतेरपङ्का । श्रात्मक्ष्यते ब्रह्मगुणानुसता, स्यात्केशलोचोऽपि च कष्टकर्ता ॥ ३३ ॥ त्वमाश्रितम्रक्षणपिएमसाम्यः, सुखी मृडः स्त्रीजनचित्तकाम्यः। जोः पुत्र न स्याः प्रनविष्णुरङ्गे, धतु चरित्रस्य गुणं सुचङ्गे ॥ ३४ ॥ आजीवितानार उरुर्गुणानां, बाह्योऽस्त्यविश्रामतयोहवणानाम् । यः स्यादयोनार श्वातिःसहः, स्फुरद्बखानामपि वत्स पुर्वहः॥ ३५॥ श्रारब्धमेतत्तरणाय नव्यं, गङ्गानदीश्रोत इह प्रसव्यम् । स्वकीयदो| तरणीय एष, स्फुरझुणाम्लोधिरवाप्तरेषः (खः)॥३६॥ श्रास्वादमुक्तः कवखोऽधमायाः स्याद्याहशः सम्प्रति वालुकायाः । स्यात्संयमस्तादृगसिस्थधारागमोपमाः सन्ति तपःप्रचाराः ॥ ३७॥ एकान्तदृष्ट्याऽहिरिवोपतक्षित, स्यात्संयमो मुष्कर एष शिक्षितुम् । अयोमयाः स्वेन च चर्वणीया, यवा मुखेनासुखमर्षणीयाः। ॥३॥ यथोग्रकष्टाय च जातवेदःशिखाप्रपानं नुवि जायतेऽदः । श्रामण्यक पुत्र तथाऽवसेयं, स्वयौवने दुष्करमप्रमेयम् ॥ ३ए। तिर्न यपत्सुकराऽनिखेन, स्यात्कस्यचित् पूरयितुं बलेन । क्लीवेन नो पाखयितुं प्रपार्यते, तपद्यतित्वं न 454 4564645-%2525 ॥२७॥ Jain Education "www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy