________________
M-40
दकमित्यादि जनपदसत्यं । कुमुदादीनां समेऽपि पङ्कसंनवे लोकस्यारविन्दानामेव पङ्कजत्वं सम्मतमिति सम्मतसत्यं । खेप्यादिषु अईदादिस्थापना स्थापनासत्यं ३ । कुलमवर्धयन्नपि कुलवर्धन इति नामसत्यं ।। लिङ्गधार्यपि व्रतीत्युच्यते तद्रूपसत्यं ५। प्रतीत्यसत्यं यथाऽनामिकाया इतरेतरामाश्रित्य दीर्घत्वं इस्वत्वं च ६। तृणादौ दह्यमाने गिरिर्दह्यते इति व्यवहारसत्यं । जावसत्यं यथा शुक्ला बलाकेति, सत्यपि हि पञ्चवर्णसंजवे शुक्लवर्णस्योत्कटत्वात् । दएमयोगाइएमीति योगसत्यं ए। समुज्यत्तटाक इत्यौपम्यसत्यं १० । असत्यापि दशधा-"कोहे १माणे ५ माया ३ खोले । पिलो ५ तहेव दोसे य ६ । हास उजए अरकाश्य एउवघायानिस्सिए १० दसमे ॥२॥" क्रोधेन अदासमपि दासं वदतः क्रोधनिश्रिता १। निःस्वमपि स्वमाढ्यं वदतः । इन्द्रजालकादीनां नष्टोऽयं गोलक इत्यादि वदतां ३ । वणिजादेः कूट[क्रियादि वदतः। श्रतिरागादासोऽहं तवेत्यादि बदतः ५ गुणवत्यपि निर्गुणोऽयमित्यादि वदतः ६। इह हासजये | प्रतीते -। श्राख्यायिकादिषु रमणार्थ वदतः ए। अचौरेऽपि चौरोऽयमित्यादि वदत अपघातनिश्रिता १० । सत्यामृषापि दशधा-"उप्पण १ विगय २ मीसे ३ जीव ४ अजीवे य ५ जीवनजीवे ६। तह मीसगा अणंता परित्त बचाय ए अक्षा १० ॥३॥" दश दारका अद्य जाताः, अत्र तन्यूनाधिक्ये सत्यामृषा उत्पन्न मिश्रा । एवं मृता इति विगतमिश्रा । उत्पन्न विगतमिश्रा यथा अत्र दश दारका जाता दश च मृता इत्यादि युगपदतः ३ । जीवन्मृतकृमिराशो जीवराशिरयं । तस्मिन्नेव प्रजूतमृते स्तोकजीवति कृमिराशौ अजीवराशिरिति ५ । प्रजूतमृतकृमिराशी एतावन्तो जीवन्त्येतावन्तश्च मृता. इत्यादि वदतो जीवाजीव मिश्रा ६ । मूखकन्दादौ परीत्तपत्रादिमत्यनन्तकायिकोऽयं
JainEducation indean
For Private & Personal use only
www.jainelibrary.org