________________
उपदेश
सप्ततिका.
॥४
॥
%95%E995%%%%
A9
सोमुख सोमपयई सोमो कईयावि सुगुरुपासम्मि । चारेत्तमणुचरित्ता अस्कयसोरकं ग मुखं ॥ ७॥ श्रन्नो अन्नो सुन्नो पुन्नेहिं सेविलं बहुं पावं । पत्तो सुग्गाश्मने नमिही उत्तरजवंजोहिं ॥ ए॥ एवं जह सिवनद्देण साहुणा सिरियजाउसाहुस्स । निउम्मेएं धम्मरकराई पयमीकयाइं तया ॥ ए.॥ दोसुवि नवेसु तह चैव पुन्नवंतेण धम्मउवएसो । दायवो दरिकन्नं काय नेव इह विसए ।। ए१ ॥
॥इति धर्ममार्गप्रकाशनोपरि दृष्टान्तः ॥ अथ स धर्ममार्गस्तदैव प्रकटीस्याद्यदाऽसत्या नाषा नोच्यतेऽतो प्यमनुगतमेवेदं । तद्यथा
जासिङए नेव असच्चनासा, न किजए जोगसुहे पिवासा।
खंमिकाए नेव परस्स श्रासा, धम्मो य कित्ती श्य सप्पयासा ॥ ए॥ व्याख्या-नाष्यते नैवासत्यजाषा नाष्यते जापावर्गणया पुजखोपादानेनेति नाषा । सो हिता सत्या तविपरीता त्वसत्या, वचस्तथ्यमेव वाच्यं महासङ्कटेऽपि न पुनरसत्यं कदाचित् । विशेषतस्तु धर्मविषये नानृता वाग्वक्तव्या काखिकार्यवत् । श्रथ सिद्धान्तोक्तं जापास्वरूपं कथ्यते-"सच्चाणं नंते नासा (पत्तिया) कविहा पन्नत्ता ? गोयमा [चनविहावि पत्तेयं ] दसविदा पन्नत्ता । तंजहा [ सत्या जाषा दशधा] जणवय १ संमय २ ववणा ३ नामे रूवे ५ पमुच्चसच्चे ६अ। ववहार नाव जोगे ए दसमे उवम्मसच्चे १० य॥१॥" कुंकवादिषु पयः पिच्चं नीरमु
१ शान्तः २ शिवचन्द्रविलक्षणा.
ECOCCARSHANAME
॥
88
Jain Education
For Private & Personal Use Only
Jarjainelibrary.org