SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ जन्मास्तु तासां सफलं तदद्य,त्वदीयपाणिग्रहणेन सद्यः।उक्त्वेति तालिःसममस्य सृष्टः,पुत्रीविवाहोऽप्यमुनागरिष्ठः ॥११॥ अष्टाह्निका शौक्यजितोमुचक्रे,चत्र्येष वैताब्यगिरौ विचक्रे नित्येष्वनित्येष्वपिसुन्दरेषु,श्रीमजिनाधीश्वरमन्दिरेषु ॥११३॥ श्रन्येषु तीर्थेष्वपि तीर्थयात्रां, कुर्वन्नय नाट्यमहरमात्राम् । एकत्र नीचैः सरसि प्रधाने,प्राप्तःस्फुरवृदखताविताने ॥११॥ निरीक्ते स्माधिककौतुकानि,स्त्रीवृन्दखोकैः सहितःशुजानि।तत्रागतस्तावदमुष्य मित्र,महेन्द्रसिंहःशृणुते स्म चित्रम् ॥११॥ जीया श्रजनं धरणावमुत्र, श्रीविश्वसेनक्षितिपालपुत्र । सनत्कुमार त्वमवाप्तशक्तिर्बन्दिवजस्तत्र तदेति वक्ति ॥ ११६॥ गृहन् सरःस्थायिसरोजगन्ध(स्थं),तस्यैष शृण्वन् यशसःप्रवन्धम् । ददर्श फुलत्कदलीगृहत्वं (स्थ),सनत्कुमारं सुखकार्यवस्थम् ॥ अनन्नवृष्टिप्रतिमं विशिष्टं,तद्दर्शन वीक्ष्य मनोऽस्य हृष्टम् ।नीतःस्वपार्श्वे विनुना वयस्य,श्रालिङ्गितश्चाधिकसौमनस्यः॥११॥ शागत्य सोऽपि प्रथितप्रणामः, प्राप्तासनोऽस्थात्सविधेऽनिरामः। थपृष्ठदेतं नृपतिः सुखं ते, राज्येऽस्ति न च निजेऽतिक्रान्ते ॥११॥ मातुः पितुर्लातृकदम्बकस्य, श्रेयोऽस्ति मित्रोत्तम मामकस्य । श्रयाप्तपञ्चाङ्गपटुप्रसादश्चक्रे स विज्ञप्तिमनाप्तसादः॥ १०॥ कायेन हे नाथ पितुर्जनन्याः,श्रेयःस्थितिस्त्वन्तरहोतदन्या। यस्तावकीनोऽश्वकृतापहारः,पित्रोद्ययां राति यथा प्रहारः१२१ त्वदीक्षणार्थ दशदिनु शोकात्संप्रेषितास्त्वजानकेन खोकाः। घृताधृतिस्ते सविताऽपि वृक्षा, स्वयं पखन् सोऽय मया निषिधः॥१२॥ अहं ततः सैन्यजरान्युपेतस्त्वदायये प्रस्थित एव नेतः।चिर परिजम्य घनां तथा गां, निवृत्तसैन्यः क्रमतस्त्विहागाम् ॥१३॥ SS %%%%25262525 -% Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy