SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ उपदेश- सप्ततिका. K तौ जानुवेगाजियचन्यवंगौ, तत्रागतौ सैन्ययुतौ स्ववेगौ । नरेश्वरौ घावपि चारु कर्तु, कुमारपार्थेऽरिवलं प्रहर्तुम् ॥एए॥ श्रथाधिकामर्षसमागतस्य, विद्याधरस्याशनिवेगकस्य । सैन्यारवेण प्रविधाय मुक्तं, नमोऽङ्गणं तन्मुखरत्वयुक्तम् ॥१०॥ तत्संमुखं व्योमनि तेन गत्वा, तदा कुमारेण बलं हि धृत्वा विद्यालृदालीसहितेन युद्धं, कर्तु समारब्धमतिप्रसिधम्॥१०॥ श्राकान्तविक्रान्तशिरोमणीकं, समुबलबोणितधोरणीकम् । जजमुक्तावृतमेदिनीक, बन्द करोति स्म तयोरनीकम् ॥१०॥ तौ चन्नान्वादिमवेगविद्याधरौतदानेन विमुच्य विद्याः।जितौ क्षणेनाशनिवेगनाम्ना, विद्यानृता तो रवितुध्यधाम्ना॥१३॥ श्रयो कुमारेण समं चकार, बन्स विद्यानुरुपहारः।विद्यानृताऽमोचि महोरगास्त्रं, मुक्तं कुमारेण च गारुमास्त्रम् ॥१०॥ श्राग्नेयशस्त्रं जलशस्त्रमुक्त्या, तत्तामसास्त्रं रविशस्त्रयुक्त्या। निषेध्य खएमीकृतचन्महासः, कृतः कुमारेण स विप्रयासः ॥१०॥ शस्त्रेण दोन्या रहितःक्षणेन, कृतो विशाखः शिखरीव तेन । कृतोद्यमोवनविमोचनाय, नीतो मृति उिन्नशिरा विधाय ॥१०६॥ चमूः समस्ताशनिवेगसत्का, खन्ना कुमारांहियुगे समुत्का । अङ्गीकृता तस्य रमाऽप्यखा, प्राप्ता जयश्रीः सुकृतेन सर्वा ॥१०॥ सचंवेगादिननोगवारः, प्राप्तः स वैताब्यगिरि कुमारः। स्थितः पुरे चाशनिवेगनेतुः, खेटाःस्थिताः स्वस्वपदे परेतु ॥१०॥ मुहूर्तयोगोषु सुन्दरेषु, खग्नेषु वारादिषु चोत्तमेषु । विद्याधराखीविजुताऽभिषेकः, खेटैः कृतस्तस्य शुजातिरेकः ॥१०॥ अथैष वैताब्यगिरावपापश्चक्रित्वमाप्याजनि सप्रतापः । श्रीचएमवेगेन नृपेण तस्य, विज्ञप्तमाप्यावसरं विहस्य ॥ ११०॥ मामेकदा जूमिपते ह्यना चिर्मालिनोक्तामुनिनेति वार्ता। त्वत्पुत्रिकोषाइविधेर्विधाता, चक्री चतुर्थो नविता प्रमाता ॥११॥ १ चन्द्रदेशबन्डवेगक एव प्रतिमासते. मायादिनजोगवारः, प्राप्तः स बाहयुगे समुत्का ।श्रीताविमोचनाय, नीतो मृति मरणास विप्रयासः ॥१०॥ RICA%ALS Jain Education Internation For Private & Personal use only X ww.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy