SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ * 6*5 -05- पाणी धृताम्लोरुहकान्तिलम्जौ, कुचौ सुधापूरितहेमकुम्नौ । मृदू तदूरू कदलीदलानौ, चक्कु प्रदेशौ च तमिलताजौ ॥णा स्त्रीदर्शनप्रेमरसप्रपूर्णः, क्रीमस्तया जोगनरैरजूर्णः । उवास तत्रैव गृहे सुखेन, त्यक्तस्तरां चेतसि शङ्कनेन ॥ ५ ॥ सन्ध्यावली तत्र तदैव रंहसा,सा वनवेगस्य समागता स्वसा।विलोकयामास मृतं सहोदरं,निजं धरित्रीपतितं बलोपुरम् ॥एका करेण केनापि विनाशितो मे, भ्रातात्र वाजीव विशिष्टहोमे । इतीव तन्मारणसावधानाऽनूद्यावता सप्रतिघप्रताना ॥१॥ नैमित्तिको वचनं तदेदं,तस्याः स्मृतं निर्मितचित्रवेदम्। नविष्यति त्रातृविनाशकारी,जोक्ता त्वदीयो नुवि चक्रधारी एशा साऽपि क्रमाम्नोरुहि तस्य खन्ना,कणात्प्रदत्तस्वविवाहलग्ना।नार्या कुमारेण निजा सुनन्दाऽनुज्ञावशात्तत्र कृता सनन्दा ए३॥ श्रीचन्वेगस्य महर्षिवाक्यतः, पतिः कनीनां जवितैष धीमतः । सनत्कुमारोऽस्य यतस्तदाय(तौ), राह चन्मवेगः श्वशुरोऽस्य जायते ॥ ए॥ श्रीचन्वेगश्वशुरेण तत्र, श्रीनानुवेगेन तथा स्वपुत्रः । प्रेष्येकदाऽयो हरिषेण एकः, प्रचएमवेगोऽपि खसध्वेिकः ॥ ए५ ॥ तान्यामुजान्यां प्रथमागतान्यां,नूयिष्ठसन्नाहरथैर्युतान्याम् । प्रोक्तं कुमाराय निशम्य जातं,तं वज्रवेगस्य सुतस्य घातम् ॥६॥ विद्याधरोऽत्राशनिवेगनामतृत्त्वन्मारणार्थ समुपैति नूमितृत् । श्रावां पितृन्यां प्रहितौ त्वदन्तिके, ततो घनां धेहि धृतिं हृदि स्वके ॥ ए॥ घावावयोः साम्प्रतमेव तातौ,समेष्यतस्त्वन्निकटे तथा तौ।अत्रान्तरे व्योमनि तुर्यशब्दः, समुत्थितः प्रावृषि यादृगन्दः॥ए १ प्रतिघस्य क्रोधस्य प्रतानेन विस्तारेण सहिता. २ सकल्याणा. 53 5 Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy