________________
उपदेश
॥ २६ ॥
Jain Education Inte
प्रोच्चैर्गतः सप्तमजूमिकायां, ध्वनेर्विशेषं शृणुते शुभायाम् । एवं स्ववक्रेण कुलाङ्गना सा, तदा वदन्त्यस्ति घृतप्रवासा ॥७५॥ कुरुस्फुरदंशनजः शशाङ्क, श्रीवत्ससंशोनिनुजान्तराङ्क । सनत्कुमार त्वमहो न जर्चा, यदीह तत्प्रेत्य जवाधिहर्त्ता ॥ ७६ ॥ सदग्रतोऽभूत्प्रकटस्तदानीमयं नराधीशसुतोऽनिमानी । पप्रल का सुन्दरि कस्य पुत्री, सनत्कुमारेण कुतोऽस्ति मैत्री ॥७७॥ | दत्त्वासनं सा न्यगदत्कुमारं शुभागमोऽमुत्र कुतस्तवारम् । त्वद्दर्शनान्मेऽस्ति मनः सहर्ष, वनं पयोदादिव सप्रकर्षम् 90 सुता सुनन्दाऽस्म्यरिमर्दनस्य, द्रङ्गे किलोर्वी तिलके स्थितस्य । सनत्कुमारं प्रियमेव कर्तुं, जाता सरागा च सुखं विहर्त्तुम् तस्मै पितृन्यामदमेकचित्ता, पयःप्रदानेन तदा प्रदत्ता । वज्राद्यवेगेन हृताऽथ विद्यानृता कुमार्यप्यमस्म्यं विद्यात् (द्या) ॥८०॥ विनिर्मिते सद्मनि शृङ्गिशृङ्गे, बलाधिमुक्ताऽत्र विमानचते । रात्रिन्दिवं शोकसमुद्रमना, कष्टेन वर्त्ते कदलीव जग्ना ॥ ८१ ॥ अत्रान्तरेऽसौ खचरः समागाद्दृष्टः कुमारः सहसा निरागाः । उत्क्षिप्त श्राकाशतले बलेन, विद्यानृता तेन कृतबलेन ॥८२॥ वज्राह्तेवात्यसुखं जन्ती, हाहारवं स्वीयमुखे सृजन्ती । भूमएकलेऽसौ पतिता वराकी, कुमारिका बाणहतेव काकी ॥८३॥ | विधायिनी सत्पुरुषयस्याज्जूवं विलापान् सृजती त्यशस्यान् । श्रयो कुमारः खरमुष्टिघातैस्तं जीवमुक्तं विदधे हद्दा तैः ॥८४॥ पुनः सुनन्दापुरतः समागतः, सनत्कुमारः कुशल श्रिया श्रितः ।
श्राश्वासयामास च तां महाद्भुतं वृत्तान्तमाख्याय निजं बखोचितम् ॥ ८५ ॥
सा तेन गन्धर्व विवाहवृत्त्या, की कृता चेतसि वाचि सत्या । तस्यास्तु खावण्यकलां न कश्चिषतुं क्षमः स्याद्भुवने विपश्चित् ॥८६॥ | मुखेन जिग्ये ननु पार्वणः शशी, स्फुरन्मयूरश्चिकुरैः कृतो वशी । गएको पुनर्घावपि रत्नदर्पणौ, भुजौ मृणाले कृतजी समर्पणौ ८ ॥
52
For Private & Personal Use Only
सप्ततिका.
॥ २६ ॥
w.jainelibrary.org