________________
उत्सर्गमाधाय किलैकपर्क, तस्थौ स पूर्वाभिमुखः समक्षम् । तथा तिसृष्वप्यपरासु दिनु,श्रेष्ठी प्रमोदेन दिवं दिनुः॥१॥ वयःशृगालैरपि जक्ष्यमाणः, प्रोद्दामपीमां स तितिक्षमाणः। मासघयान्ते मृतिमाप्य जातः,सौधर्मवासी हरिराप्तसातः॥६॥ त्रिदएड्यौरावणनामकुम्नी, जझेऽजियोगी मरुदेष दम्नी। निरीक्षते पूर्वनवे जनीनं, स्वयं पराजूतमिमं शचीनम् ॥६३॥
स हस्तिरूपं न करोति यावज्रेण वज्री स जघान तावत्। च्युत्वा हरिस्त्वं ननु चक्रवर्ती, जातश्चतुर्थः शुननाववर्ती ॥६॥ द सुरःस ऐरावणनामधेयस्तिया कृत्वा ब्रमणान्यजेयः। जातोऽसितादोऽस्त्यखलन प्रबोधं,साई त्वयाद्याप्यसृजधिरोधम् ॥६॥
यदधिमज्ञानतपःप्रजावात्तस्माद्दधानादधमस्वजावात् । सर्वेषु कार्येष्वपि शङ्कनीय, त्वया प्रमत्तेन न वर्तनीयम् ॥६६॥ ६ कृत्वकमप्यत्र निजं सपतं, संतिष्ठते यो न नरः सयत्नम् । स कृष्णसर्प रचयन्नपुळ, दधाति सौख्यं शयनादतुबम् ॥६॥
कीदृग्विधोऽयं समयःसहायाः,के मामकीनाः कश्हान्युपायाः।के वैरिणः कायकलाऽप्यखं का,मुहुर्विधेया स्वहृदीति शङ्का॥६॥15
उक्त्वेति विद्यारिजयस्य की,श्रीजानुवेगेन विषादही दत्ताऽस्य सोऽष्टातिरथाङ्गनानिः,सुष्वाप रात्रौ सह धाम्नि तालिः॥ ४|| ततः समुत्पाव्य कृतप्रमीखः, सबंशजातः शिखरीव नीलः। यण मुक्तासुकृती सलीखः, कुत्राप्यरण्ये सुविशुशशीतः ॥७०॥ दायावत्पनातेऽजनि जागरूकः,स्वं पश्यति स्मैष तदेव घूकः (तदाऽवधूकः) सनत्कुमारःपतितं विशाखे, वारजूजइनान्तराले ॥
विचिन्तयत्येष किमिन्मजालं,कन्याष्टक तत्व गुणै रसाखम् । फेत्कारवत्यः परितोत्रमन्त्यः,शिवाः किमीक्ष्यन्त श्मा श्यत्यः अशा मम प्रहार रचितव्यश्रस्य, संभाव्यते वा बखनोद्यतस्य । विक्रीमितं वैरनृतः सुरस्य, प्रोद्दामरोषाकुलमानसस्य ॥ ३ ॥ यावविशङ्कचरति स्म तावत्सौधं समैक्षिष्ट महत्सुधावत् । शैखस्य शृङ्गे करुणस्वरेण,स्त्रियोऽध कस्याश्चिदितं परेण ॥ ४॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org