________________
उपदेश
सप्ततिका.
॥१५॥
4%A4%%
धिगस्तु मां मौढ्यमवाप्तमेवं, रागादिदोषैः कृतनित्यसेवम् । धत्तूरलक्षीगण्येभिरण्यं, किं वान शैलादिकवस्त्वगण्यम् ॥४॥ कुचास्यदृग्दन्तगणा नवीनैः, कुम्नेन्पाथोजसुमैरहीनः। अवापिता मूढतयोपमान, यस्यैतदङ्गं तमसां निदानम् ॥४॥ कपूरपारीमृगनाजिगन्धो,यो दीयतेऽङ्गस्य मकबन्धोः। स्यात्सोऽपिऽर्गन्धमयः समस्तः,पटो यथा स्यान्मलिनो रजस्तः ॥१०॥ अन्तर्विमृश्येति तृणावलीवत्त्यक्त्वा स्वराज्यं स्वपताकिनीवत्। प्रव्रज्य पार्चे गुरुसुव्रतस्य, स्थैर्य दधौ श्रेयसि सत्तपस्यः ॥५१॥
महर्षिकोऽजूदमरः कृतित्वात्सनत्कुमारे त्रिदिवे स मृत्वा । च्युत्वा ततो रत्नपुरे सुधामा, श्रेष्ठ्यङ्गजोऽनूजिनधर्मनामा॥५॥ है स श्राघधर्म कुरुते स्म विस्तीर्थेशबिम्बार्चनसविधिः । सोऽप्यातचेता अथ नागदत्तस्तिर्यकु कृत्वा जमणं प्रमत्तः॥५३॥
संजातवान् सिंहपुरेऽग्निशमाऽनिधो चिजन्मा नुवि नूरिका।स्वैनस्त्रिदहिमव्रतवानहाषींत्रिव्येकमासपणान्यकार्षीत् ॥५॥
श्राकारितो रत्नपुराधिपेन, स्वकीयगेहे हरिवाहनेन । श्रयो चतुर्मासकपारणायां, समागतः सोऽप्यपहाय मायाम् ॥ ५५॥ ४ केनापि कार्येण तदाप्तरेखस्तत्रागतोऽनूजिनधर्म एषः। वैरी पुनः पूर्वजवस्य तेन, त्रिदएिकनाऽदर्शि स पुर्जनेन ॥ १६॥
तं वीक्ष्य राईस जगाद पुष्टस्तदाऽस्मिलोकात्रगृहे निविष्टः। स्थावं यदादास्यसि पृष्टिदेशे, त्वमस्य राजन्मृलोमखेशे ॥५॥ विज्ञाय तस्याग्रहमित्यनेन, तथैव चक्रे धरणीधवेन । तप्तं त्रिदण्मी परमान्नमत्ति, प्रीत्याऽस्य पृष्टिं शिखिना जिनत्ति ॥५॥ श्रेष्ठी स्मरन् प्राकनकर्मयोग, यतीव सम्यक् सहते स्म रोगम् । कृतेऽशने स्थालमिदं गृहीतं, दूरे वसामांसरसैः परीतम् ॥एए॥ गत्वा स्वगेहे स्वजनानशेषान् , जिनाँश्च संमान्य गुरून् सुवेषान् ।सईचतुर्धापरिपूजयित्वा, तेपेतपः शैलगुहासु गत्वा ॥६॥
१ पारी जावंत्रीति भाषायाम् ।
RRC ROOK
4%AC%E0%
A
॥२५॥
Jain Education inte
For Private & Personal use only
T
wjainelibrary.org