________________
A6%
%
%
अत्रैव कम्बलपुरे नगरे समृश्यस्त्वं विक्रमादिमयशा नृपतिः प्रसिधः ।
अन्तःपुरीप्रवरपञ्चशतीविवोढा, संजातवान् विपुलराज्यत्तरस्य सोढा ॥ ३६॥ तत्रैव नाम्नाऽजनि नागदत्तः, सुसार्थवाहः श्रितरिवित्तः। विष्णुश्रियाऽत्यद्भुतरूपवत्या, स्त्रिया समेतःशुजहंसगत्या॥३॥ नार्याऽन्यदा सार्थपतेनृपेण, दृष्टा दृशाऽसौ विगतत्रपेण । अन्तःपुरान्तः सहसा गृहीता, श्येनेन वक्रे चटकेव नीता॥३॥ सार्थाधिपः स्त्रीविरहाग्निदग्धस्तदा बनूव ग्रथिलो विदग्धः। विष्णुश्रिया वागुरया कुरङ्गः, मापःस नीतः स्ववशं सरङ्गः॥३॥ नृपो विमुक्ताखिलराजकार्यस्तनोगलुब्धः समजन्यनार्यः। अदाय्यसूयावशतोऽपराजिस्तस्यै विषं चाथ नृपाङ्गनातिः॥४०॥ नूपोऽथ तस्या मरणाविषमः, सार्थेशवबुन्यहृदाधिचिन्नः । ददाति कर्तुं न तदङ्गदाहं, यथा मरुफर्षितुमम्बुवाहम् ॥४१॥ दिने हितीये सचिवैर्विमृश्य, निर्माय दृग्वञ्चनमीश्वरस्य । क्षिप्तं क्षणात्तन्मृतकं शरण्ये, निधानवकूपपयस्यगएये ॥४॥ नृपोऽप्यपश्यन्मृतकं विवर्णस्त्यक्तानपानश्च मषीसवर्णः । जज्ञे यदा मंत्रिवरैस्तदानी,नियेत मेति प्रहितो वनानीम् ॥४३॥ जनैः समं तत्र जगाम यावत् , कलेवरं तत्स ददर्श तावत् । मुर्गन्धविस्फोटितलोकनकं, मेदोवसालोलुलगृध्रचक्रम्।। ४४॥ निर्यद्घनासपिशितास्थिविध,चलत्कृमिश्रेण्युपलब्धनिश्रम्। विखएिमतं चञ्चपुटैवयोजिनिष्कासितादंच सुमनोनिः॥४॥ हक् तदेव कथितं तदङ्गं, निरीक्ष्य दृष्ट्या निजया विरङ्गम्। वैराग्यमाप्तः कृतपुण्यनाशाद्दुवार संसारविकारपाशात् ॥ ४६॥ विचिन्तयामास हृदीति यस्य, कृते मया हीनमिता कुखस्य । शुद्धं यशो खप्तमपि स्वकीयं, तस्यापि देहस्य दशेशीयम् ॥१७॥ १ नकं नासिका. २ पक्षिभिः.
49
***
*
ko MEENA
Jain Education tembar
For Private & Personal Use Only
Mjainelibrary.org