________________
उपदेश-
॥२४॥
तत्रागतस्तावदथासिताख्यः, प्रोद्दामयदः कृतलोहिताक्षः । साधं कुमारेण दृढप्रहारः, प्राग्जन्मवैरात् समरं चकार ॥ २४॥ला सप्ततिका. यण मुक्तानपि नागपाशान् ,विनिर्मिमीते स्म स सपिनाशान् । शीर्षोपरिष्टादचलं च मुक्तं, चक्रे स्वमुष्ट्या कणसाविनतम् यक्षः कुमारेण दृढं प्रहृत्य, भाग्जर्जराङ्गो विहितः स्वकृत्यः। श्राराटिमाधाय ततः प्रणष्टः, परं सुरत्वान्न मृतः स दुष्टः॥२६॥ पुण्यप्रनावेण जितः स यदः, कृतश्च घने शशिवधिवक्षः। प्रसूनवृष्टिगंगनाधिमुक्ता, देवैस्तदा मूर्ध्नि किलास्य युक्ता ॥२७॥ विद्याधरस्य वितिविश्रुतस्य, श्रीजानुवेगस्य नरेश्वरस्य । विमानमारोप्य सुरैः सजायां, मुक्तो नगयां प्रियसङ्गमायाम् ॥२०॥ शुद्धं कुलं मूर्तिरहो न रुघा, नुजोर्जितं नरि मतिश्च जा। अखरिमताऽस्तु प्रनुता जय त्वं, वैतालिकस्तत्र पपाठ तत्त्वम्॥॥ श्रीनानुवेगेन नराधिपेन, प्रोडाय तेन स्वसनास्थितेन । सन्मानितोऽयं सुधिया कुमारः, संस्थापितः सद्मनि निर्विकारः॥३०॥
प्रस्तावमालोक्य पुनर्जगाद, मापः कुमारं प्रति निर्विषादः गृहेऽष्टसङ्ख्या मम सन्ति कन्यस्तासांवरस्त्वं नवितासि धन्यः॥३१॥ ४चिह्नाद्यतो यदजयस्य मेऽत्रार्चिमालिनाम्ना मुनिनादजेत्रा। चक्री चतुर्थो गदितस्त्वमेव, प्रदृश्यसे चामरसृष्टसेवः ॥३॥
तुन्यं प्रदत्ताः सुखिताः स्वकन्याः, स्युःप्रीतिदाव्योऽपि पितुर्जनन्याः।
प्रसद्य पाणिग्रहणं कुरु त्वं, तासां ततो देहि च मे महत्त्वम् ॥ ३३ ॥ नृपाग्रहात्तत्र कृतो विवाहस्ततः कुमारेण सुखाम्बुवाहः। विद्याधरीणां कुखसंजवानां, सद्रूपलावण्यगुणैर्नवानाम् ॥३४॥
॥ ४ ॥ मुनेस्तु तस्यैव गिराऽवबुद्ध, यण साई तव यहिरुधम् । मदुक्तमाकर्षय जानुवेगः, प्राहाथ तस्येति सुबुद्धिवेगः ॥ ३५ ॥ १ मुष्ठ अकृत्यं यस्य सः.
48
Jain Education in
For Private & Personal use only
R
a inelibrary.org