________________
उमाबसीति स्म सदैव चैत्री, राकेव बाह्यादपि तस्य मैत्री महेन्जसिंहेन समं शुनेन, श्रीशुरनूवनजनन्दनेन ॥११॥ |स यौवनेऽन्यस्तसमस्तविद्यस्तेनैव साकं सुहृदाऽनवद्यः। अष्टुं वनं चारु वसन्तमासे, बहिः समागात् सुषमानिवासे ॥१२॥ वाहावलीवाहनवानुदारः क्रीमापरो यावदनूत्कुमारः। अश्वाधिरूढोऽपहृतः दाणेन, केनापि तावन्मरुताऽघृणेन ॥ १३ ॥ मुक्तो महाकर्कशकर्करायां, जयप्रदायामटवीधरायाम् । चिन्तां दधौ चेतसि रक्सावा,नीतोऽहमत्रास्मि सुधानुजा वा॥१४॥ अश्वात्समुत्तीर्य सनत्कुमारः, सर्वत्र वज्राम सुरानुकारः। शून्यां वनी तां निशि यूथमुक्तः, स्याद्यादृशो बालमृगोवियुक्तः१५ यथा प्रदीपे पतितः पतङ्गः, सनत्कुमारेण विमुक्तसङ्गः। ममार तत्रोरुतरस्तुरङ्गः, श्रमेण संपन्नशरीरजङ्गः॥ १६ ॥ अरण्यमध्यन्त्रमलग्नतर्षः, शुष्कास्यकएकः परिजूतदर्षः। वान्तादियुग्मः पतितो जगत्यामचेतनोऽतीव मृः प्रकृत्या ॥१७॥ एकेन यदेण वनस्थितेन, प्रसिच्य सङः स कृतोऽमृतेन । मूगेनितोऽपृतदिदं क वारि, प्रवर्तते यह जनोपकारि ॥१७॥ यदोऽप्यवोचत्सलिलं कुमार, स्यान्मानसेऽदः सुपदप्रचार । कुत्रास्ति तन्मानसमेवमुक्ते, प्रोत्पाटितस्तेन स देवशक्तेः ॥१५॥ सरोवरस्य स्फुटमानसस्य, प्रान्ते विमुक्तः पयसावृतस्य । कृत्वा प्रणाम ववले स यक्षः, परोपकृत्युन्नतिवधकदः ॥१०॥ समुन्चलबोलतरोमिमालं, समीपदेशस्थितपदिवालम् । सुगन्धपाथोजचलत्प्रवालं, परिस्फुरत्ताखतमालसालम् ॥१॥ गोमुग्धवनिर्मलमिष्टनीर, हंसावलीनकनिषेव्यतीरम् । स मानसं नाम सरो ददर्श, मोद्भूतनानाविधधिमर्शः ॥२॥ प्रातः सरोऽन्तः सवनं विधाय, प्राप्तप्रमोदः कनकानकायः।जग्राह विश्राममनोकहस्य, बायावतोऽधः सहसोपविश्य॥१३॥ १ स्नानम्.
42
RAMESS
Jain Education International
For Private & Personal use only
www.jainelibrary.org