________________
उपदेश
॥१३॥
काचित्संपन्ना तदा चेतःसौस्थ्यं गतमेव । चेतःसौस्थ्यमन्तरेण धर्मधी व वर्धते । श्रथ च धर्म विना जीवस्य सुखालावा एव केवल इत्यन्योऽन्याश्रयेण तात्पर्यार्थः । अथ यथा वपुर्व्याधिसंनवश्रवणेऽपि श्रीसनत्कुमारचक्रिणः संवेगरङ्गः सुचङ्गः प्राबनूव तथाऽन्यैरपि प्रा.र्धन्यैः स्वहितमाचरणीयम् । अत्रार्थे श्रीतुर्यचक्रिणः सनत्कुमाराहयस्य समासत एव कथानक मुन्नान्यते । तच्चेदं कृतिजनकृतोद्धाससानुप्रासकाव्यनजथैव निरूप्यते| श्रीवर्षमानांहियुगं प्रणम्य, सम्यक्तया तत्त्वधियाऽधिगम्य । सनत्कुमारस्य रसेन पुष्टं, चरित्रमेतत् कथयाम्यऽष्टम् ॥१॥ * अस्तीह देशः कुरुजाङ्गताख्यः, पुंसां धनोपार्जनबसख्यः। विराजते तत्र च हस्तिनापुरं, महासमृद्ध्या जितदेवतापुरम् ॥शा
संत्यक्तमोहा अपि मोहयुक्ता, विशालदोषा अपि मुक्तदोषाः। कुरूपयुक्ता अपि रूपवन्तः, पुरे च यस्मिन्निवसन्ति सन्तः॥शा तत्रास्ति नूपः किल विश्वसेनः, स्फूर्जङयश्रीधरविश्वसेनः । स्वैरं दितौ यस्य यशोमरालश्चिक्रीम कुट्यापयसीव बालः ॥ तस्यास्ति कान्ता सहदेव्युदारा, रूपेण रम्नाप्रतिमा सुतारा । चञ्चच्चतुःषष्टिकलासमेता, शरत्पयःश्रेपिरिवाढचेताः ॥५॥ चतुर्दशस्वप्ननिदर्शसूचितः, सुतस्तदीयोऽजनि लक्षणोचितः। सनत्कुमारानिधयाऽतिविश्रुतः, कलाकलापेन शशीव संश्रितः ६ क्रमेण तारुण्यमवाप्तवानयं, सीमन्तिनीहन्मृगवागुरामयम् । मुखं मृगाङ्कोज्वलमण्डलोपमं, नेत्रघ्यं चास्य पयोरुहोत्तमम् ७ नुजावपि कौ परिघोपमानौ, पदौ पुनः कलपवत्प्रधानौ । वक्षःस्थखं व्यूढकपाटरूपं, रूपं पुनश्चित्तनुवा सरूपम् ॥७॥ सर्वाङ्गशोनागुणवर्णनायां, शक्तिर्न कस्यापि तदीयकायाम् । तेजस्तदीयं रविविम्बतुल्यं, तीव्र विषत्कौशिकचित्तशड्यम् ॥ श्रमुष्य रूपस्य तुखां मुरारिनखः कुबेरोऽपि च नासुरारिः। न खेशमात्रेण च पञ्चबापः, प्राप्तो जयश्रीसफलप्रयाणः ॥१॥
कुण्यापयसीव वालः ॥
दशस्वमनिदर्शसूचितः, सततटीमा सूतारा । चञ्चच्चतुःषष्टिकला
Jain Education Intl
For46
IsIww.jainelibrary.org