________________
MUMSAMAC
व्याख्या-रोगैः-वातपित्तकफश्लेष्मात्मकैः । शोकैः-पितृपुत्रत्रातृविपत्तिजनितैः। यावत् देहं-शरीरं दिह्यते खिप्यते कर्मजिरात्माऽनेनेति तथा। पीयते बाध्यते । किंजूतं ? "वाहिसहस्सेति वि विशेषेण श्राधिर्मानसिकी पीमा राजयक्ष्मादयोऽप्यामयास्तेषां सहस्राणि तेषां गेहं गृहं स्थानमित्यर्थः । तावऽद्यता:-कृतोद्यमाः सन्तो धर्मपथे-धर्ममार्गे रमध्वं । अहो बुधा इत्यामन्त्रणं, यतस्तेषामेवोपदेशावकाशः, न तु निर्मेधसां पुंसामिति हेतोः तदामन्त्रणं क्रियते प्रोच्यते च हितार्थः । यतः प्रोकं वाचकमुख्यैः-"न नवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । अवतोऽनुग्रहबुझ्या वक्तुस्त्वेकान्ततो जवति ॥१॥” ततो हेतोर्बुधा इति प्रयोगः । मुधा वृथा मा इति निषेधार्थेऽव्ययं, दिवसान् गमयध्वनित्यदायः॥४॥
पुनरप्यमुमेवार्थ समर्थयन्नग्रेतनं पञ्चमकाव्यमाहजया उदिलो नणु कोवि वाही, तया पणता मणसो समाही।
तीए विणा धम्ममईवसिजा, चित्ते कहं उस्कनरं तरिजा ॥५॥ व्याख्या यदा कदाचिदीर्ण-उदयं प्राप्तो नन्विति निश्चये कश्चिदपि व्याधिस्तदा । किं स्यादित्याह-प्रकर्षेण नष्टः प्रणष्टो मनसश्चेतसः समाधानं समाधिः सौस्थ्यमित्यर्थः। व्याधौ समुत्पन्ने मनसः समाधानं कुत इत्यर्थः । पुहिङ्गेऽपि स्त्रीत्वनिर्देशः प्राकृतत्वात् । “तीए विणेत्यादि" तया (तेन) विना समाधिमन्तरेण धर्ममतिधर्मबुशिवसेन्निवासं कुर्यात् चिचे मनसि कथंकारं । श्रथ च दु:खजरं कथं केन प्रकारेण तरेजीवः न कथम्रपीत्यर्थः । यदा रोगोत्पत्तिः शरीरे
us
Jain Education in
For Private & Personal use only
wlaw.jainelibrary.org