________________
उपदेश- 1वळेसु जीव हिंसप्पस, सत्तूण उवरि करि तोस पोस। परिहरसु सयल तं दोसमोस, अश्दुधर मम करिमणिहिं सोसाद सप्ततिका.
अरजाव चित्तिहि धरेसु, मायानियाणसल्लु रेसु । समजाव सबसत्तेसु धारि, समरस्स विसेसिहि गुण वधारि ॥४॥ २२॥
इणिपरि अणुसास थप्पि अप्प,तिणि दूरिहिं नज्जिय नववियप्पा गवंतन सुहकाणम्मि चित्त,तस्कणि दसपाणिहिं सो विमत्त सहसारदेवलोयम्मि पत्त, तवयि सुह मुंज समत्त । तत्तो चवित्तु बहिही विदेहि, सिवसुह उप्पक्रिय इब्जगेहि ।। ६॥ जह तेण उच्लहुबंधवो वि, बहुकूमकवनपरिपूरि वि। मित्तोवम गणिय न दुघ्नाव, तसु नप्परिश्राणिय सुइसहाव ॥७॥
॥घात ॥ अन्नेहि वि तह किर निम्मिय मण थिर धारिय जिणवर धम्म धुर । कायवा मित्ती सुकय पवित्ती सबोवरि जग सुक्खकर ॥ ७॥
॥इति कुशेऽपि मैत्रीनावप्रतिपत्तौ समरविजयकीर्तिचन्छसंधिः॥ अथ धर्मार्थिनां साधूनां श्राधानामपि च दीर्घदर्शित्वमेव श्रेयस्करं । अनागते व्याधौ यद्यात्महितं साध्यते तदा साधीयः। पयःपूरप्रसरेऽतिपुरे जाते पालिबन्धनं अबन्धनप्रायमेव तथा समागतेऽप्यमेयामये शाते सति यदि श्रेयः M समाचर्यते तथापि साधु । तदुपर्युपदेशमाह । प्राक्तनकाव्यप्रान्तपदे जनस्य प्राप्तिर्जीवस्य प्रोक्ता, साप्येवं क्रियमाण साधीयसी, तद्यथा दीर्घदर्शित्वमेव व्यञ्जयति
॥॥ रोगेहि सोगेहि न जाव देहं, पीमिङए वाहिसहस्सगेहं । तावुझाया धम्मपदे रमेह, बुहा मुहा मा दियदे गमेह ॥४॥
44
-**-5*
कायदा मिशनहि वि तह कारपरित विमोचवित्त महिला सहकास्मि चित्तसेसिदि गुण वयाहिं सोस INVEL
SACREAKKARARIA
*
*
*
*
*
Jain Education Internet
For Private & Personal Use Only
www.jainelibrary.org