SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ उपदेश सप्ततिका. ॥१०॥ उर्वारकान्तारपुराकरेषु, प्रोद्दामदेशेषु महीधरेषु । एकाकिनो(ना) वेगवताऽथ मित्र, दृष्टो मया त्वं न हि कुत्र कुत्र ॥१२॥ परं न दृग्गोचरतां प्रयातः,कियत्सु वर्षेषु गतेषु दातः। पुराकृतानां तमसां किलान्ते,त्वमद्य खब्धो निधिवत्सुकान्ते ॥१२॥ वृत्तं विनो ब्रूहि निजं समूलं,निःशेषविधेषिशिरस्सु शूलम् । तदोकमेतेन ममैति निघा,नार्येयमेतत्कथयिष्यति माकू ॥१६॥ जजप हृच्चित्रकरं तदीयं,तदा चरित्रं कुवलत्यपीयम्। प्रज्ञप्तिकायाःप्रकटप्रनावात् , कायेन वाचा सरला स्वजावात् ॥१५॥ मरुजयश्रीप्रतिधुरन्तः, श्रुतस्तदीयो ह्यमुनाऽप्युदन्तः।सुधारसास्वादसमा दशा सा, तयोस्तदाऽभूत्समनःप्रकाशा ॥१२॥ अौष वैतात्यगिरौ प्रनुत्वाप्राज्यं पुनः पालयति स्म गत्वा । मित्रेण साकं परिवर्जयित्वा, सर्वाण्यवद्यानि रिप॑श्च जित्वा ॥१२॥ महेन्जसिंहेन पुनः सुशीतैः, प्रोक्तं वचोनिः स्वधियोपनीतः।माता तवास्ते बहुचुःखतप्ता, विषमहृद्देव तथास्ति वप्ता ॥१३॥ तस्मादतः प्रस्थितिरेव योग्या, बही पितुः श्रीस्तु तवैव जोग्या । पाश्चात्यचिन्तामपि माऽथ मुञ्च, स्वीयं कुटुम्बं कुरु सोत्सवं च ॥ १३१॥ तदीयवुद्ध्या कृतवान् प्रयाएं,सार्थे गृहीत्वा दलमप्रमाणम्। चक्रीस युक्तो मणिभूषितानिर्विमानमालाजिरिनप्रनानिः॥१३॥ विद्याधरोद्दामरमानिरामश्चलन्नलस्यञ्जतरूपकामः । प्रापाजुतं नूरि सृजन जनस्य, श्रीहस्तिनापुर्नगरं प्रशस्यः ॥ १३३ ॥ पितृप्रसूनागरमानसान्तस्तदा प्रमोदः प्रबनूव कान्तः । तदर्शनोदामसुधाम्बुसिक्का, जाता विशश्चासुखदाहमुक्ताः॥१३४॥ षट्खएमवृक्षारतवर्षनोक्ता निधीनवाप्यं हितले प्रयोक्ता । चक्रादिरलानि चतुर्दशायं, बजार चक्री दखयन्नपायम् ॥ १३५॥ घात्रिंशत्रुर्वीशसहस्रसेव्यः, सोऽनाचतुःषष्टिसहस्रदेव्यः। विषयन्ति स्म गृहाणि तस्य, दिपाश्वपत्तीष्टरथाश्रितस्य ॥१३६॥ CAMERAMAKAM ।॥२०॥ 56 Jain Education inte For Private & Personal use only Ary.jainelibrary.org
SR No.600046
Book TitleUpdeshsaptatika
Original Sutra AuthorKshemrajmuni
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy