________________
ACCORRESTHA
वर्षाण्यपि धादश चास्य दृष्टः, पट्टाभिषेकः समजूपसृष्टः । गजस्तिमाखीव पटुप्रतापश्चयेष जातो जरतक्षमापः॥ १३७ ॥ श्रथो सुधर्मानिधसत्सजायां,शक्रः सुरश्रेणिनिषेवितायाम् । श्रोतोमणीनामकमिष्टकृत्यं,प्रमोदतः कारयति स्म नृत्यम् ॥१३॥ ईशानतः सङ्गम आजगाम,तदेउपाधै त्रिदशोऽजिरामः। सज्योतिषां सूर्य श्वापरेषां,हरन् सुराणां रुचिरूपरेखाम् ॥१३॥ प्रादुस्तदाखएमलमादितेयाः,तेजःकलाऽमुष्य कुतोऽस्त्यमेया।ऊचे वृषाऽऽचाम्सकवर्षमानं,कृतं तपोऽनेन पुरा प्रधानम्१४॥ खद्योतवत्तावदयं सुरोऽतिप्रौदं वराकः कुतुकं तनोति । युष्मासु यावन्न सनत्कुमारः, समीक्ष्यते रूपगुपैरुदारः ॥११॥
तपैजयन्तो विजयोऽप्यनिष्टं, कौ मन्यमानौ वचनं पटिष्ठम् ।
सुरौ मियो मन्त्रयतः सुदिव्यं, रूपं कथं स्यान्मनुजस्य नव्यम् ॥ १५॥ यादृग्नवेत् पक्षिषुखञ्जरीटः,स्यादा(ता)गन्नान्तरितश्च कीटहीनोनवेत्तादृश एव मर्त्यः,किंनास्य जिहेति नुतावमर्त्यः १५३ प्रजपतां सत्यवचोऽपि किञ्चिन्नास्मादृशां वा प्रनुता कथश्चित् । एतादृशा यौक्तिकमाधिपत्यं,प्रकुर्वतां सत्यतयाऽप्यसत्यम् १४४ तच्चक्रिरूपस्य तदैव खेखौ, परीक्षणार्थ कृतविप्रवेषौ। धौ हस्तिनाद्ये नगरे प्रयातो, तद्रूपमाखोकयतस्त था तौ ॥ १४५ ॥
एवं पुनश्चिन्तयतो मघोनाऽमुनाऽस्य सद्पकदोदितोना।
साऽस्मिन् घनास्तीति गताजिमानौ, जातौ शिरोधूननसावधानौ ॥ १४६॥ ४प्रजपतश्चक्रनृताऽपि पृष्टौ, तत्कारणं तत्र तदीयदृष्टौ । त्वां चक्रिणं रूपधरं तुरीयं, श्रुत्वाऽवहत्प्रेम हृदस्मदीयम् ॥१४॥
१ इन्देण. २ देवी.
3%ACAXXX
in Education Internet
For Private & Personal Use Only
Hainelibrary.org