________________
उपदेश
सप्ततिका.
REAMSAKARA
CARKAHASANSARSUSN
समागतौ सम्प्रति दूरदेशात्त्वदन्तिके धाःस्थकृतप्रवेशात् ।रूपंसुरेन्योऽप्यधिकं तवेदं, दृष्टा मनो नौ मुदितं ह्यखेदम् ॥१४॥ तदा नृपेणोकमहो युवान्यां,कि मर्दनस्यासरे शुजान्याम् । लिप्ते च तैलेन खलेन देहे,प्रेदा कृताऽऽगत्य मदीयगेहे ॥१४॥ दणं प्रतीक्ष्य प्रविलोकनीय, रूपं शुजालकृतिन्मदीयम् । इत्येवमागूर्य नरेश्वरेण, विसर्जितौ तौ च मदोद्धरेण ॥१५॥ निर्मापिता मजनयुक्तिरेषा, देहे नरेन्प्रेण पुनर्विशेषात् । ततः स दिव्यांशुकसारहारः, सर्वाङ्गशृङ्गारविधिं दधार ॥१५॥ हिजो समाकारितवान् पुनस्तावुनौ सन्नायां नृपतिः पुरस्तात्। दृष्ट्वा वितुंरूपमदोपयुक्तं,धत्तो मुखं कृष्णतरं विरक्तम् ॥१५॥ त्योः पुनः प्राह नराधिनाथः, कुतो विलक्षावधुना विनाथः। निवेद्यतां कारणमेवमुक्ते,तावूचतुस्तस्य पुरःस्वशतः॥१३॥ यादृकृतान्यङ्गविधौ शरीरे, चङ्गत्वमासीत्तव मेरुधीरे । ताहङ्गा शृङ्गारसमाकुलेऽपि, प्रदृश्यते साम्प्रतमुटवणेऽपि ॥१५॥ कुव्याधयः सन्ति तवाङ्गमध्ये,संक्रान्तिमाप्ता बहुला अवध्ये कणेकणे ते क्षयमानयन्ति त्वद्रपशोनां विफलां सृजन्ति ॥१५॥
बजाण चक्री बहुबुद्धिमन्नयां, ज्ञातं कङ्कारमिदं जवनधाम् ।
विद्या कला काप्यथवा निमित्तं, किं वाऽवधिज्ञानमिहास्ति वित्तम् ॥ १५६ ॥ श्तीव पृष्ठामुखरस्य तस्य, क्षितीश्वरस्य प्रथितादरस्य । पुरश्चलत्कुएमखशोजमानौ, जातौ सुरौ तौ प्रकटौ समानौ ॥१५॥ निवेदयामासतुरिन्धवाएया, मात्सर्यमाधाय मतिप्रहाण्या । प्राप्ताविहावां नरदेव तूर्णमालोकितस्त्वं गुणरत्नपूर्णः ॥ १०॥
धन्यस्त्वमत्राजरणं पृथिव्या, यस्य स्तुतिः स्वर्गपुरेऽपि जव्या । बन्दिज्रमं देवपतिस्तनोति, सत्त्वं न ते कोअपि सुधीमिनोति ॥१५॥
Jain Education in
O
Personal use only
C
ow.jainelibrary.org