________________
EARCRACKE
शारीरिकस्ते सुषमाप्रपञ्चस्तेजश्च रूपं पटु यौवनं च । वृद्धिं गतं काखमियन्तमेतदनुक्षणं हानिमथैति नेतः॥१६॥ चित्तेऽस्मदीयेऽद्भुतमेतदेव, दमामएमलान्तःप्रतिनाति देव ।क्षणेन यद्याधिवशादिशिष्टात्त्वद्रूपहानिस्त्वियतीह दृष्टा ॥१६॥ अतः परं स्याउचितं यथा ते, तथा विधेयं नृप शुधजाते। उक्त्वेति यातौ निजदेवलोके, सुधानुजौ घावपि नष्टशोके ॥१६॥ श्रथैष चक्री तनुचङ्गिमानं, दृष्ट्वा प्रणष्टं मुमुचेऽनिमानम् । रूपे दाणेनेयति हीयमाने, वर्षेषु किं नावि पुनर्न जाने ॥१६॥
किं किं न कायस्य कृते मयाऽस्य, पापं कृतं प्राणिगणं विनाश्य ।
यद्यस्ति तस्यापि दशेदशी हा, तर्येषु राज्यादिषु कीदृशीहा ॥ १६ ॥ एतेन देहेन न कस्य कस्य, सृष्टानि कार्याणि मया परस्य । षष्टान्यवत्रं कथमातियुक्तः, स्वकार्यकर्त्तव्यविधावशक्तः ॥१६॥ अजूत्कृतं यत्सुकृतं पुरा तजतं प्रकुर्वेऽथ नवं प्रमातः। धर्म न रुग्व्याप्तवपुः करिष्ये, व्यर्थीकृतात्मीयजवो मरिष्ये ॥१६॥ सनोगनुक्तावसमर्थकायश्चित्ते परान् जोगनुजो निधाय । ईर्ष्याविषादं परमं वहिष्ये,चिन्तातुरः स्वाङ्गसुखं हरिष्ये ॥१६॥ जीवः समास्वादितपूतिवीर्यः, शकृन्मयस्त्रीजवरेऽवतीर्य । पावित्र्यवाञ्चां कुरुते वराकः,स्नानश्रिया शोजनयेव काकः॥१६॥ चिन्तामणिं को दृषदा जहाति, तृणेन कः कहपतरूं ददाति।कणेन कः कामगवींच राति, कायेन को धर्मधनं जहाति ॥१६॥ अन्तर्विमृश्येति सुतं स्वपट्टे, निवेश्य कीय॒त्सुकजघट्टे । श्रीश्रईदर्चागुरुसङ्घसन्मानाद्यैः कृतार्थीकृतमय॑जन्मा ॥१०॥ पखाखवच्चक्रिरमामपास्य, प्रीत्या सुरश्रेणिकृतोरुदास्यः । गत्वोपकएठे विनयधरस्य, जग्राह दीदां सुगुरुत्तमस्य ॥ १७१ ॥ अहर्निशं स्वीकृतशुभजितः, सम्यकया शिक्षितसूत्रशिक्षः। कृतोद्यमो मोदपथाय षष्ठं, तपः करोति स्म धृतप्रतिष्ठम् ॥१५॥
59
Jain Education International
For Pra
Personal Use Only
www.jainelibrary.org